पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/261

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ३. हृदयहारिण्याख्यया वृत्त्या समेतमू ! ՀԱՏ तेनैकदिकू ॥ ३४१ ॥ तेनेति सहार्थतृतीयान्तेन तुल्यदिगित्यस्मिन्नर्थे यथाविहितं श्रत्ययो • भवति । सूर्यगैकदिक सौरी घलाका सुदाप्ता तुल्यदिश सौदामनी विद्युत् । ईमघत्ता समानदिक् हैमवती गङ्गा चिक्ककुदं एकदिक् त्रैककुदी लङ्का ॥ तसिश्च ।। २४३ ।। तेनेति सहाथैतृतीयान्तेन तुल्यदिगित्यस्मिन्नर्थे तासेश्व प्रत्ययो भवते ! सुदामा तुल्यदिक् सुदामतः । हिमवतः । त्रिककुतः । मुखतः । पार्श्वतः ! पृष्ठतः । उरसो यश्च ॥ २४४ ॥ उरश्शब्दात् तेनैकदिगिलेताभिन्नर्थे यत्रप्रत्ययो मवति, चकारात् dासेश्ध । उरसा एकदिक उरस्य. उरस्तः । उपज्ञाते ॥ २४५ ॥ तेनेति तृतीयार्थ समर्थीदुपज्ञातेऽर्थ यथाविहितं यत्ययो भवति । विनोपदेशेन ज्ञातमुपज्ञातं, स्वयमभिसम्बुद्धमित्यर्थः । पार्ष्णिनिना उपज्ञातं DDDDDBD DBDDDDS S DBDDD iBODDD SS YS कृत्स्नम् । गुरुलाघवम् ! अशिश्छम् ! अवान्तःकरणम् ॥ कृते ग्रन्थे ॥ २४६ ॥ नेति तृतीयासमर्थात कृतमित्येतस्मिन्नाथें यथाविहितमणाद्य भवन्ति । शिवेन श्रोक्तो ग्रन्थः शैवः । इष्टकाभिः कृतः प्रासादः ऐष्टकः । (पासादः ?) नारदेन कृतं गीतं नारदीयम् । मनसा कृता मानसी । इतेि । तक्ष्णा कृतः प्रासाद इत्यादविनाभिधानक्षि भवति ॥ संज्ञायां मक्षिकासरघार्गमुत्पुत्तिकादिभ्यः ।। २४७ ॥ मक्षिकादिभ्यतेन कृतमिस्यर्थ संज्ञायां यथाविहित . Nkr - ' ʻgTgiʼ qñ. v3 'Ta5:, -r-