पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/259

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ३.] हृदयहारिण्याख्यया वृत्त्या समेतम्। રખબ हरिद्वैतुम्बुरूलपालम्बिपलिङ्गकमलश्यामायनचीभैताण्डयरुणिभ्यः ॥ २३१ ।। हरिदुप्रभृतिभ्यस्तेन श्रोत्तं वेदं विदन्त्यधीयत इत्यनयोरर्थयोर्णिनिप्रत्ययो भवति । छाणेोरपवादः । हारिद्रविणः । तम्पुरविणः । औल पिनः । अालम्घिनः । धालिङ्गिनः ! कामलिनः । शयामायनिनः । अर्चाभिनः । ताण्डिनः । अारु(ण्यानि ? णि)नः II कठचरकाल्लुक्ष् ॥२३२॥ कठ चरक इत्येताभ्यां तेन प्रोत वेद विदन्क्ष्यधीयत इत्यनयोरर्थयेरुत्पन्नस्य णिनेरणो वा लुग् भवति । कठेन प्रोक्तं वेदं विदन्त्यधीयते 리II : || 《石; II कलापिनोऽणू ॥ २३३ ॥ कलापिन्शब्दात् तेन प्रोक्तं वेदं विदन्त्यधीयत इत्यनयोरर्थयोरण्प्रत्ययो भवति । कलापिना प्रोक्त वेद वैिदन्त्र्यधीयते वृ क्लापाः । सामान्येनाणि मिद्धे पुनर्वचने 'पुर(णार्थ?ण) ब्राह्मणमि'त्यमेन णि. निर्मा भूदिति । मन्त्रान्राह्मणयोर्हि वेदं समामनन्ति ॥ छगलिने ढिनुकू ॥ २३४ ॥ छृङ्गालिन्शब्दात् तेन ओोक्तं घेदं विदन्ल्यधीयते इत्येतयोरर्थयोर्द्विमुक्पत्ययो भवति । छगलिना प्रोक्त वेदं विदन्त्यधीयते घा छागलेयेनः | R * F- x कमन्दकृशाश्वाभ्यां भिक्षुनटसूत्रमिनिः ॥ २३५ ॥ -N T - z rकर्मन्दं कृशुश्च इत्येताभ्यां तेन योक्तं भिक्षुएवं नुटसूत्र च विदन्त्यधीयते वा इत्यर्थयो(र्णि? रि)निप्रत्ययो भवति। कर्मन्देन प्रोत sig £ ምቍ As ar WA, सूत्रं विदन्त्यध्र्यृते वा कमान्दन, iभक्षवः ! कृशाश्विनो नटाः । वेदाध्ययनयी. प्रत्येक सम्बन्धप्रसिद्धेर्यथासइख्ये न 3Hadfäñ H पाराशर्यशिलालिभ्यः णिनिः ॥ २३६ || १ / 'हरणता' ख স্থলল” যা, R 'ቋ” R TA, IS R.