पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/258

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ቕ'ኳ8 सरस्वतीकण्ठाभरणं [अध्या० ४. छाण्णिथित्सु (?) शैौनकादिभ्यः ॥ २२४ ॥ मधुरादिभ्योऽण् ॥ २२५ ॥ प्राघकल्पात्तेभ्यः ॥ २२६ ॥ वेदं वेत्यधीते ॥ २२७ ॥ तेन प्रोक्तमिति वर्तते । तृतीयासमर्थात् श्रोत्तः वेदं वेत्यधीते इत्येतयेार्यथाविहितमणादयो भवन्ति । पिप्पलादेन प्रोत वेद विदन्त्यधीयते ே *్ళ A. il . वा पेप्पलादः । मदः । मेत्रायणादयः । पारायणीयाः । वेदमिति किम् ! पिप्पलादेन प्रेोक्त श्लोक विदन्त्यधीयते वेति वाक्यमव भवति । तिक्तिरिवरतन्तुरवण्डकोरवाच्छणू || २२८ ॥ तित्तिरिप्रभृतिभ्यस्तेन प्रोक्त वेदं विदन्त्यधीयते इत्येतयोरथैश्योश्छण्प्रत्ययो भवति ! तित्तिरिणा प्रेोक्तं वेद विदन्त्यधीयते वा तैत्तिरीयाः । वारतन्तवीयाः । खाण्डिकीयाः ! औखीयाः । वेदमित्येव । तित्तिरिणा प्रोक्तं श्लोकं विदन्त्पधीयते वैति वाफ्यमेव !! काश्यपकौशिकाभ्यामृपिभ्र्यी कल्पं च णिनिः ॥ २२९ ॥ तेन प्रोत वेर्द कल्पं वा विदन्त्यधीयते इत्यर्थयोर्णिनिप्रत्ययी भवति। काश्यपेन प्रेौती कल्पमधीयते कोश्यपिनः । कौशिकिनः । ऋषिभ्यमिति किम् । इदानीन्तनेन गोत्रकाश्यपेन प्रोक्तः कल्पः काश्यपीयः । कल्पं चेति किम् । काश्यपीया पुराणसंहिता ॥ शौनकसाङ्गरवसापेयशाप्पेयवाजसनेयखाडायनकपायतलस्तम्भस्कन्धदेवदर्शरज्जुकण्ठकठशठेभ्यः ॥ २३० ॥ शौनकादिभ्यस्तेन प्रोत वेर्द विदन्त्यधीयते इत्यर्थयोर्णिनिप्रत्ययों भवति । शैीनाकिनः । साङ्गरविणः । सापेयिनः । शाप्पेयिनः । वाजसनेयिनः । खाडायनिनः । एतेभ्यश्छे प्राप्ते । काषायिणः । तालिनः । स्ताम्भिनः । स्कान्धिनः । दैवदर्शिनः ।। राज्ञ्जुकण्ठनः ! (काण्ठिनः ?) काठशाठिनः । एभ्योsणि प्राप्ते वचनम् ॥ १. 'भ्य तेन' क. पाठ -