पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/257

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पं० ३d हृदयहारिण्याख्यया वृत्त्या समेतम् । 8ሣነቑ t अदेशकालाद देशकालवर्जितादचेतनातू सोऽस्य भक्तिरित्यस्मिन्नर्थे ठकप्रत्ययो भवति | अणोऽपवादः । वृद्धाच्छं परवाद् घाधते । अपूप। भ" क्तिरस्य अपूपिकः । शाष्कुलिकः । अचित्तादिति किम् । दैवदत्तः । अतः दशकालादिति किम् । ह्रीघ्रः ! हैमनः ॥ll वासुदेवार्जुनाभ्यां वुन् ॥ २१९ अभ्यां सोऽस्य भक्तिरित्यास्मन्नर्थ बुन्प्रत्ययो भवति । वासुदेवकः ! अर्जुनकः ॥l गोत्राद् बहुलं खुज्ञ् ॥ २२० || गोत्रे यो विहितस्तदन्तात् सोऽस्य भक्तिरित्यर्थे बहुलं युञ्प्रत्ययो भवति । अणोऽपवादः । वृद्धाच्छ परत्याद् बाधते । औपगवकः । कापट वकः । दाक्षक* l घहुलमिति किन् । ঘাটিার্নাগ্ৰা: ll क्षत्रियात् ॥ 22* चिनः सोऽस्य भतिरेिल्यर्थ घहुर्ल बुन्प्रत्ययो भवति । क्षधियघा नाकुलकः ! साहदेवकः । बहुलमिति किम् । पौरवीयः !! मैं तत्सरूपाद् बहुत्वे ॥९२२ ॥ जनपदवत रे बहुवे जनपदसमानरूपक्षत्रियवाचिनः सोऽस्य भक्तिरित्यमिन्नर्थे जनपदवत् सर्व भवति । अङ्गा जनपदो भक्तिरस्य आङ्गकः । वाङ्गकः । तद्वदझाः क्षत्रिया भकिय आङ्गकः। वाङ्गकः । सर्वमिित किग्र ! प्रकृतित् ि। माद्द्रो वा अन्यो वा भक्रिस्य मद्रकः । TH द:. पैरवी राजा, सं भाकेि হান। সার্মািন্ধ ग्राह्मणा भक्किरस्य पाञ्चालः । तेन प्रोक्तम् ॥l २२३ ll व्याख्यातमव्यापितं वा प्रोत नतु कृतमेव ! 'कृते ग्रन्थ इति गतत्वातु ! तेनेति तृतीयासमर्थातू प्रोक्रमित्येतस्मिन्नर्ये यथाविहित भवन्ति । उशन प्रोक्तमौशनसम् । यार्हस्पतमू । पाणिनीयम्। Itati་འr་ यते । चेदे तूत्तरसंक्षेणाप्येतृवेदित्रोरेव