पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/256

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

,8 सरस्वतीकण्ठामरणं [সম্পাe ” ܪܳܟ݂ܙܪ सिन्ध्वादिभ्यः सोऽस्याभिजन इत्यर्थेऽण्प्रत्ययो भवति ! सैन्धवः ॥ गान्धारः । काश्मीरः । माधुमतः । कैष्किन्धः ! औरसः । साल्वः । वार्णवः । गाब्दिकः । दारितः । काम्ञ्चोजः ! येऽत्र कच्छादिषु पठ्यन्ते तेषां तत एवाणि सिद्धे मनुष्यलक्षणस्यान्येषां जनपदलक्षणस्य बुनो बाधनार्थ वचनम् ॥ तक्षशिलाछगलग्रामणीवत्सोद्धरणकाण्डधारकैमेंदुर किन्नरबर्बरावसानकंससङ्कुचितेभ्योऽञ् ॥ २१३ ॥ तक्षाशेलादिभ्यः सोऽस्याभिजन इत्यस्मिन्नर्थेऽञ्प्रत्ययो भवति । ताक्षशिलः॥ छगलः 1ग्रा(मिम)णः । (वात्सोद्धरणः)काण्डधारः । कैर्मेदुरः । कै(न्द ? न्न')रः ! बार्घरः । अवसानः ! कसः ! साङ्कुचितः । अवृद्धेभ्यः शेषेऽणि, वाहीकग्रामेभ्यस्तु ठञ्ञिठयोः प्राप्तयोर्वचनम् ॥ सिंहक्रोष्टुंभ्यां कणैकात् ॥ २१४ ॥ सिंह क्रोष्टु इत्येताभ्यां परो युः कर्ण(क)शब्दस्तदन्तात् सोऽस्याभिजन इत्यस्मिन्नर्थे अञ्प्रत्ययो भवति । सैहकर्णकः ।। क्रैष्टुकर्णकः ॥ तूदीवर्मतीभ्यां ढञ् ॥ २१५ ॥ तूदीवर्मतीभ्यां सोऽस्याभिजन इत्यस्मिन्नर्थे ढञ्प्रत्ययो भवति ! तौदेयः । वार्मितेयः ॥ ቕቭእE: በ ፂ፻ጻ በ सोऽस्येति वर्तते इति प्रथमासमर्थदस्येति पट्टुयर्थ यथाविहितें प्रत्ययो भवति । यत् तत् प्रथमासमर्थं भक्तिश्चेत् स भवति । भज्यते सेव्यते इति मत्तिः । स्रुघ्नो भक्तिरस्य स्नौघ्नः । माधुरः । राष्ट्रियः । ग्रामीणः ॥ महाराजाट्टकू ॥ २१७ ॥ महाराजशब्दात् सोऽस्य भक्तिरित्यर्थे ठक्प्रत्ययो भवति ! मद्दाराजो भक्तिरस्य माहाराजिकः । अचिन्ताद्देशकालात ॥ २१८ ॥ १. *क्षागुल ' ३. *टुकाभ्य' ऋ. पाः.