पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/253

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ΨΤο 3. हृदयहारिण्याख्यया वृत्त्या समेतग् । 象g乌 कापटवकः । औपगवेभ्य अगतमोपगवकं । विदानामयमङ्कः वैदः । विदेभ्य आगतं वैदम् । एवं गार्गः गुर्गम् । दाक्षीणामङ्कः दाक्षः । दाक्षिभ्य अागतं दाक्षम् ! शाकल्येन प्रोक्तमधीयते शाकलाः । तेपामङ्ग: शाकलः। शाकलेभ्य आगर्त शाकलं शाकलकम् । अङ्कग्रहणेन तस्येमित्यर्यसामान्यं लक्ष्यते, न वुञाप्यतिदिश्यते । अन्यथा 'सङ्घाङ्कघोपलक्षणेप्वध्यञिञः' इति अण एवातिदेशः स्यात् ॥ प्रभवति ॥ १९.९ ॥ तत इत्येव । तत इतेि पश्वमीसमर्थातू प्रुभवर्तीत्यस्मिन्नर्थे यथाविहित• मणादयो घादयश्च भान्ति। हिमवतः प्रभवतेि हैमवती गङ्गा। (शा?दा)रदी सिन्धुः ॥ वालवायाद् व्यो विदूरं चास्य ॥ २०० ॥ वालवायशब्दात् ततः प्रभवतीत्यस्मिन्नर्थे ञ्यप्रत्ययः विद्रादेशी वालवायस्य च भवति । वालवायात् प्रभवति वैडूर्येः मणिः । स हि वालवायाद पर्वतात् प्रभवति । विडूराख्याते ग्रामे संस्क्रियते । केचेितु सामीप्यातू विद्रशब्दं वालवाय उपचर्यास्मादेव व्यप्रत्ययमुत्पादयन्ति । तद्भच्छाति पथिदूतयोः ॥ २०१ ॥ तद् इति द्वितीयान्ताद् गच्छतीत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भ• वति । योऽसॆ गच्छति पन्थाश्चेत् स भवति दूतो वा । स्रुघ्रं गच्छति स्रेौघ्नः ः । लैझेो दूतः । माधुरः । राष्ट्र्यिः । तत्स्थेषु गच्छत्सु पून्या अपि छतीत्युच्यते । स्रुघ्नादिप्राप्तिर्वा पयो गमनम् । पथिदूतयेोरिति किम् । स्रुर्ध्न गच्छति देवदत्तः |lt अभिनिष्क्रामति द्वारम् ॥ २०२ । নটুনি द्वितीयसूर्यादभिनिष्क्र्मतीत्येतस्मित्रयें ययाविहितं - । युतदमिनिष्कामति द्वरं चेत्। तद् भवति । आमुख्येन !झुममिनिकामति कान्यकुब्जद्वारं झैंझस् माधुरम् । राष्ट्रियम् । द्वारममिनिष्क्रमणक्रियायाँ करणत्वेन प्रसिद्धम् । 2G