पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/252

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኝ9ረ सरस्वतीकण्ठाभरणं |ՀյtaIo 3, विद्यायोनिसम्बन्धेभ्यो वुञ् ।। १९३ ॥ विद्याकृती योनिष्कृतश्या सम्यन्धी येषां तद्वचिभ्यस्तत आगत इत्यस्मिन्नर्थे वुञ्प्रत्ययो भवति । अणोऽपवादः । छं तु परत्वाद् बाधते l विद्यासम्बन्धेभ्य - उपाध्यायादागतमौपाध्यायकम् । शैष्यकन्। आन्तेवासकम्। योनिसम्बन्धेभ्यः-पैतामहकम् । मातामहकम् । पैतृव्यकन् ! मातुलकम ! ऋतष्ठञ् ॥ १९.४ ॥ ऋकारान्तेभ्यो विद्यायोनिसम्घान्धवाचिभ्यस्तत अ|ागत इत्येतस्मिन्नर्थे ठञ्प्रत्ययो भवत्यणोऽपवादः । विद्यासम्बन्धिभ्यः - होतुरागतं हौतृकम् । पौतृकम् । येोनिसम्बन्धेभ्यः - मातृकम् । भातृकम् ॥ पित्र्यं वा ॥ १९५ ॥ पितृशब्दात् तत अगित इत्यस्मिन्नर्थे चाण्प्रत्ययः । ऋकारस्य च रेफादेशी नित्यते । पितुरागत पित्रयं पैतृकम् । नृहेतुभ्यो रूप्यः ॥ १९६ ॥ मनुष्यवृाचिभ्यो हेतुवाचिभ्यूश्व तृत आगत इत्येतस्मिन्नाथें रूप्यप्रत्ययो वा भवति । मृग्रहणमहेस्वर्थम् । हेतुः कारणम् । मनुष्यवाचिभ्यस्तावत्-देवदत्तरूप्यं दैवदत्तम् [ हेतुभ्य•-समादागतं स(म)रूप्यम् । विपमरूप्यम् । सर्मायम् ! गहींदित्वाच्छ: l] मयट् च ॥ ११७ ॥ नृहेतुभ्यस्तत आगत इत्यर्थे मयट्प्रत्ययो भवति । देवदत्तमयम् । यज्ञदत्तमयम् । सममयम् । वेिपममयम् ।। टकारो डीवथैः || सममयी । योगविभागो यथासंख्यनिरासार्थः । गोत्रादङ्कवत् ॥ १९८ ॥ गोत्रंशब्देनापत्यप्रत्ययान्तमुच्यते । तस्मातू तंत भागत इत्येतस्मिन्नर्थे अझ इव प्रत्ययविविर्भवति । औपगवानामयमझः औपगवक ।