पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/251

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पI० ३०] हृदयहारिण्याख्यया वृत्त्या समेतप्। ३४४ क्षत्राङ्गत्रिवास्तुभ्यश्च विद्यायः ॥ १८८ ॥ क्षत्रादिभ्यः परो यो विद्याशब्दस्तदन्ताद्विद्यायाश्य व्यख्यातव्यनाम्ने भवव्याख्यानयोरर्थयोरण्प्रत्ययो भवति । क्षाम्रावेद्यः । आङ्गविद्यः । त्रैविद्यः । वास्तुविद्यः । वैद्यः । ठञ्प्र्ठको(र)पवादः ॥ छन्दसो मानभापाविचितिविजितिभ्यः ॥ १८९ ॥ छन्दसः परे ये मानादयस्तदन्तेभ्यो व्याख्येयनामभ्यो भवव्याख्यानयोरण्प्रत्ययेो भवति । बह्वचोऽन्तोदात्तलक्षणस्य ठञोऽपवादः । छान्दो Ti rives मानः । छान्दोभापः । छान्दोवेपतिः। छान्दोविजितिः | तत आगतः ॥ १९० ॥ तत इति पञ्चमीसमर्थीत् आगत इत्यस्मिन्नर्थ यथाविहितमणादयों घाद्यश्च भवन्ति । सुप्तादागत स्रैः । माधुरः । औत्सः । गव्यः ! রূপমূল্যঃ (?)। আয়ু: সান্টম্বর कालेयः।श्रैणः । पौंस्रः । राष्ट्रियः ! ग्रामीण इति | अथ ख्रिशादागच्छन वृक्षमूलादात इति वृक्षमूलात् कस्मान्न प्रत्ययो भवति । मुख्यमेवापादान गृह्यते, न नान्तरीयकम्। यदाह- 'गौणमुल्ययोर्मुख्ये कार्यसम्प्रत्यय’ इति ॥ आयस्थानेभ्यटकू ॥ १९१ ll आय इति स्वामग्राह्मो भाग उच्यते । स यस्मिन्नुत्पते तदग्यूজানলু। আযহালনাযিল হাইফলনেত্র आगत इत्यास्मिन्नर्थे ठक्प्रत्ययो भवत्यणोऽपवादः । छं तु परत्वाद् बाधते । शुल्कशालाया(मा?आ)गर्ते शोत्कशालिकम् । आकारकम् । आपणिक्यू! शुण्डिकाकृकणस्थप्डिलोदपानोलपतीर्थभूमितृण पणेंभ्योऽणू ॥ १९२ ॥ ঘূৱিষ্কাইন্যানন সামান इत्यर्थेऽण्प्रत्ययो भवति । अायस्यान হনীsঘনাদ । হ্যাত্ত্বিকােলা সুন? খ্ৰীত্তিক: । कार्कणः । स्याण्डिलः । औदपा(द?न); । औलपः तैर्धेः । भीमः । तार्णः । पार्णः ।