पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/250

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*२४६ सरस्वतीकण्ठाभरणं [अध्या० “ भवति । पुरोडाशाः पिष्टपिण्डाः तेपां संस्कारको मन्त्रः पौरोडाशस्तत्र भव्रस्तस्य व्याख्यानो वा पैरोडाशिकः । अतो डी(ए? प्र) । पैौरोडाशिकी पुरोडाशसहचरितो (मन्त्रः ? ग्रन्थः)पुरोडाशस्तत्र भवस्तस्य व्याख्यानी वा पुरोडाशिकः । पुरोडाशिकी ॥ छन्दसी यदणी । १८४ ॥ छन्दश्शब्दाद् भवव्याख्यानयोरर्थयोर्यदण्प्रत्ययो भवतः । 'हृद्यच' इति ठकि प्रासे वचनम्। छन्दसि भवश्छन्दसो व्याख्यानो वा छन्दस्यः । छन्दसः । ह्यजूदृगवाह्मणप्रथमाध्वरपुरश्वरणनामाख्यातना माख्यातेभ्यष्ठकू ॥ १८५ ॥ यद्यचः ऋकारान्तेभ्यः ऋगादिभ्यश्च व्याख्यातव्यनामभ्यो भवव्याख्यानयोरर्थयोष्ठकप्रत्ययो भवति । ब्राचः- इष्टी भवम् इष्टव्यौख्यार्ने वा ऐटिकम् । चतुषु होतृपु भवश्रतुण होतृणां व्याख्यान या चातुहांतृकम् । ऋगादिभ्यः-अ|ार्चिकम् ! माह्मणिकम् । प्रायमिकम्। आाध्वरिकम् । पैारश्वरणिकम्। नामाख्यातिकमू । नार्मिकम् । आख्यातिकमू । ऋगायनपदव्याख्यानोत्पातोत्पादपुनरुक्तनिम्नाक्तन्यायनिगमव्याकरणशिक्षेोपनिषदृष्पिभ्योऽण् ॥ १८६ ॥ ऋगयनादम्यो व्याख्या(ताख्य? तत्र्य)नामधेयेभ्यो भवव्याख्यानयोरर्थयोरणप्रत्ययो मवति । ठनष्ठकश्छस्य चापवादः । आर्गयणः। पादव्याख्यानः ! औत्पातः ! औत्पादः । पौनरुक्तः । नैरुक्तः । नैयायः ? नैगमः । वैयाकरणः । शैक्षः । औपनिपदः । अर्पः । यज्ञचचौक्रमेतरश्लक्ष्णनिभिक्तमुहूर्तसंवत्सरेभ्यःश्ः [॥ १८७ ll यश्चादिभ्यश्च भयघ्यारयानयोरण्प्रत्ययो भवति । ठक्ठञोरपवादः । याशः । चार्यैः ! मामेतरः ।। ६ाक्ष्याः । नैमित्तः । मौहूर्त्तः । सांपत्गरः |ll