पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/254

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ર૦ 'सरस्वतीकण्ठाभरणं [अध्या० ४. 'तस्योपचारणेह स्वातन्त्र्यविवक्षा भवति । द्वारमिति किम् । खुझमभिनिष्क्रl मति पुरुषः ॥ अधिकृत्य कृते ग्रन्थे ॥ २०३ ॥ तदित्येव । अधिकृत्येति तदपेक्षा द्वितीया । तदिति द्वितीयासमर्थां६ अधिकृत्य कृत इत्यस्मिन्नर्थे यथाविहितं प्रत्ययो भवति । यत् तत् कृतॆ ग्रन्थश्चेत् स भवति । सुभद्रामाधिकृत्य कृतो ग्रन्थस्सौभद्रः ॥ गौरीमित्रः । यायातः । ग्रन्थ इति किम् । सुभद्रामधिकृत्य कृत प्रासादः ॥ शिशुक्रन्दयमसभेन्द्रजननप्रयुम्नागमनर्सातान्वे पणादिभ्यशछः ॥ २०४ ॥

  • शिशुकन्दादिभ्यो द्वितीयान्तेभ्येऽधिकृत्य कृते ग्रन्थ इल्यस्मिक्षयें * छश्रत्ययो भवति । शिशुक्रन्दमाधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यम* सभीयः । इन्द्रजननीयः । प्रद्युम्नागमनीयः । सीतान्वेषणीयः । अादिग्रहणाद् यथादर्शनमन्येभ्योऽपि ॥

इन्द्वाददेवासुररक्षेोसुरगोणमुख्यादेः ॥ २०५ ॥ न भवति । लुबाख्यायिकासु वहुलम् ॥ २०६ ॥ तदितेि द्वितीयाममथीदाधकृत्य कृती ग्रन्थ इत्येतस्मिक्षथें आख्या'पिकास्वभिधयासुत्पन्नस्य प्रत्ययस्य घहुलं छ्य् भवति । वासवदत्तामधिकृत्य •. گی۔ कृताख्यायेिक वासवदत्ता । सुमनेोत्तरा । उर्वशी । न च भवति । भेम’ रथी । घहुलवचनादनाख्यायिकायामपि लुब्रे भवति । जानकीहरणम् । कुमारसम्भवं काव्यमिति । सोऽस्य निवासः ॥ २०७ ॥ स इतेि प्रथूमृासमर्थीद्स्येतेि पठधर्थ यथाविहित प्रत्यया भूवन्ति । यत् तत् प्रथमासमर्थं निवासश्चेत् तद् भयति । निपसन्त्यस्मिन्नेिति निवासीं देश उच्यते ! सुो निवासोऽस्य नीताः । माधुरः । राष्ट्रियः ॥