पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/247

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

町o莒J हृत्यहारिण्याख्यया वृत्त्या समेतम् । २४३ अध्यात्माधिदवाधिभूतेहैलोकपरलोकोध्र्वदेहोध्र्वन्दमादिभ्यश्च || १६६ ॥ अध्यात्मादिभ्यस्तत्र भव इत्यर्थे ठञ्प्रत्ययो भवति । अध्यात्मे भव माध्यमिकम् । आधिदैविकसू । अधिर्मतिकन् । ऐहलौकिकन् । पार लौकिकम्। औध्र्वदेहिकम् । और्ध्वन्दमिकम् । 'अवैर्देवभूतये: 'इद् पराभ्यां लोकस्य' इत्युभयपदवृद्धिः । आदिग्रहणादोंध्र्वभौहूर्तिकाद्यो भवन्ति । ‘ऊध्वैमुहूर्त्तस्य’ इत्युभयपदवृद्धिः ॥ जिह्वामूलाङ्गुलेश्छः ॥ १६७ ॥ जिहवामूलादहुलेश्व छप्रल्ययो भवति तत्र भव इत्यर्थे । जिहवामूले भवः जिह्वामूलीयः । अङ्कलीय' ॥ वर्गान्तात् ॥ १६८ ।। वर्गशब्द्रा (न्ता)त् प्रातिपदिकात् तत्र भव इत्यर्थे छअत्ययो भवति । कन्नः ! प्रवग्यः }} अशब्दे यत्खौ च ॥ १६९॥ शब्दादन्यत्र भवेऽर्थे वगेशब्दान्तात् छप्रत्ययो यत्सौ च प्रत्यया भवन्ति । अर्जुनवगयः । अर्जुनवग्र्यः । अर्जुनवगणः । अशब्द इति किम् । -कचगयः । मध्यान्मण्मयौ च ॥ १७० ॥ मध्यशब्दात् तत्र भव इत्यर्थे मण्मीयो छ(व्य) प्रत्यया भवन्ति । मध्यमयः । मध्यमः । मध्यीयः ) द्विनणमध्यं न्चस्य ] १७१ ।। मध्पशब्दातू तत्र भव इत्पर्धे दिनण्ग्रत्ययो मध्यशब्दस्य च मध्यमित्यादशे भवति । माध्यन्दिना उद्गायन्ति ।

  • इहलोक्परलोकशब्दयोर्केकान्तस्वादेव ठनि सिद्धे इइ 7:fire