पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/248

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*9? सरस्वतीकण्ठाभरणं [अध्य० ४. ललाटाद् भूपणे कन् ॥ १७२ ॥ ललाटशब्दाद् भूपणेऽभिधेये तत्रभवेऽर्धे कन्प्रत्ययो भवति । ललाटिका । भूपण इति किम् । ललाटे भर्व ललाट्यम् [| कणात् ॥ १७३ ॥ कर्णाद् भूपणेऽभिधेये तत्रभवेऽर्थे कन्प्रत्ययो भवति । कर्णिका ॥ प्रायेणोपादेछकू ॥ १७४ ॥ उपपूर्वात् कर्णशब्दात् प्रायभवेऽर्थे ठक्प्रत्ययो भवति । प्रायेणो' पकणें भवति औपकर्णिकम् ॥ जानुनीविभ्यां च ॥ १७५ ॥ जामुनीविग्यां चेपपूर्वीभ्यां प्रायेण तवभपे(त्य )िऽर्थ ठकप्रत्ययी भवति । प्रायेणीपजानु भवति औपजानुकम् । औपमविकम् ॥ स्थामाजिनान्तेभ्यो लुक् ॥ १७६ ॥ स्यामशब्दान्तेभ्योsजिनश्शब्दान्तेभ्यश्च तत्रभसेऽर्धे समुत्पन्नस्य प्रत्य• यस्याणादेर्लुगु भवति । अश्वत्धाम्नि भवः अश्वत्थामा l ‘कपित्पाश्धत्य इत्यादिना सम्य तकारः । पृष्णाजेने भर्य gन्णाजिनम् । मन्त्रेऽग्निष्टोमादिभ्यः ॥ १७७ ॥ अप्टेिम इत्येपमादिभ्यस्ना भाप ट्रत्यर्थ मन्येऽभिधेये 'यनेम्य' DDDD Du D DD gD DD DDBD DDD SS DBS R; तस्य व्याग्न्यान इति कल्पे || १७८ ] भ्रमिष्र्टमादिभ्पग्प्त* श्याम्'यान इत्युत्पन्नस्य प्रल्पप्प फन्पेऽभि ELD DD gg S LmmD DBDBS S BBBBS DDS DDD भवव्याग्व्यानयोठयन्येयनाम्न: tl १७५ ॥ LD DtD DDD SH LDDlDS llGlDS lS LEK DLDLSSSDDDDS D BDDS G rDD L