पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/245

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ३१] हृदयहारिण्याल्यया वृत्त्या समेतम् । 又曾征 गस्भीरपञ्चजनाभ्यां अञ्यः ।। १५४ ॥ गम्भीर पञ्चजन इत्येताभ्यां तत्र भव इत्यर्थे ञ्यप्रत्ययो भवति ! गाम्भीर्यः । पाश्चजन्यः ॥ चतुर्मसाद् यज्ञे ॥ १५५ ॥ चतुर्मासशब्दाद् यज्ञेऽभिधेये तत्र भव इत्यर्थे ज्न्यश्रत्ययो भवति f चतुर्षु मासेषु भवश्चातुर्मास्यो यज्ञः । यज्ञ इति किम् । चतुर्षु मासेपु भवश्चतुर्मासः । ‘द्विगोरनपत्ये’ इति ढञो लुग् भवति । संज्ञायामणू लुकू च ॥ १५६ ॥ चतुर्मासशब्दात् संज्ञायां तत्र भव इत्यर्थे अण्प्रत्ययो लुक् चास्य भवति । चतुर्ष मासेषु भवति चातुर्मीसी । अाप्राढी ! कार्तिकी ! फाल्गुर्नी वा पॅर्णिमास्युच्यते । परेखैखौटहन्लूखलेभ्योऽव्ययीभावे ॥ १५७ ॥ परेः परे ये भुखाद्यस्तेभ्योऽव्ययीभावसमामे वर्तमानेभ्यः प्रातिपादकेभ्यस्तत्र भव इत्यर्थे -यश्रत्ययो भवति । परिमुखे गवं पारिमुख्यम् । पार्योष्ठयम् । पारिहनव्यग्र । पार्युलूखल्याय । अव्ययीभाव इति केिमू । परिगर्त मुर्ख परिपुरसम ! तत्र भवः पारिमुखः } उपात स्थूलाकलापभ्याम् ॥ १५८ ॥ उपातू परीं येी स्थूलाकलापशब्द ताभ्यामव्ययीभावसमासवृतिभ्यां तत्र भव इत्यर्थ व्यभत्ययो भवति। उपस्थूले भवमीपस्थूल्यप। स्थूलाशब्देन हविरुच्यते । औपकलाप्यः । अनोः पाथेपदयूपवंशसीतातिलयवभङ्गमापेभ्यः ॥ · · अनेोः परे ये पथ्यादयस्तेभ्योऽव्ययीभाववृतिभ्यस्तत्र मव इत्यर्थे भ्यप्रत्ययो भवति l अळुपथे भवमानुपथ्यम् । चानुपद्यम् । आनुपूयकः। ... 's' it, viz., *ســـــــــــــــــــــــــــــــــــــــــــــــــــــ بے حساب--ع 2G