पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/243

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पा० ३.] हृदयहारिण्याख्यया वृत्त्या समेतम् । २३९ ग्रीष्मावरसमाभ्यां बुञ्ज्ञ ॥ १४३ ॥ ग्रीप्मावरसमाशब्दाभ्यां तत्र देयमृणमित्येतस्मिन्नर्थे वुन्प्रत्ययो भवति । अ(ण ? ण्ठ)ञोरपवादः । ग्रैष्मकम् । अवरसमकम् ॥ संवत्सराग्रहायणीभ्यां ठञ्च ॥ १४४ ।। संवत्सराग्रहायणीशब्दाभ्या तत्र देयमृणमित्येतस्मिन्नर्थे ठञ्प्रत्ययअधकाराद् बुझ्न् च भवति । सांघत्सरिकम् । सावत्सरकम् । आग्रहायाणकम्। आग्रहायणकम् । अथवेत्येव सिद्धे ठञ्ग्रहण किमर्थम् । यदा सवत्सरे देयमृणं फल भवति तदा *सवत्सरात् फलपर्वणो..' इत्यनेनाए मा সুধিনি ৷ व्याहरति मृगाः ॥ १४५ ॥ तंत्रति वर्तते कालादिति च । सप्तमीसमर्यात् कालवाचिनो ध्याहरतीत्येतस्मिन्नर्थे यथाविहित प्रत्ययो भवति । यो व्याहरति मृगश्वेत् स भवति । निशायां व्याहरति नैशिक’ सगाल नैशः । प्रादीपिकः । प्रादीपः । मृग इति किम् । वसन्ते व्याहरति कोकिलः । तदस्य सढिम् ॥ १४६ ॥ तदिति प्रथमासमर्थातू कालवाचिनोऽस्येतेि पट्ट्यथें ययाविहित प्रत्ययो भवति । यत् तत् प्रथमासमर्थं सोढ चेत् तद् भवति । सोढ जितमभ्यस्तमित्यर्थः । निशासहचरितमध्ययन निशा सोढा अस्य छात्रस्य नैशः नैशिकः । प्रादीपिकः प्रादीप । F : i R8 Vo कालादिति निवृतम् । तनेति सप्तमीसमर्थीत् भव इत्येतस्मिन्नये। यथाविहितमणादयो घादयश्च भवन्ति l सत्ता मवत्यर्यो गृह्यते न जन्म । ‘तत्र जात' इत्यनेन गतत्वात् l खुझे भवः क्षैौघ्नः । माधुरः । औत्सः । औदपानः ।। राष्ट्रियः । अवारपारीणः । ग्राम्य । ग्रामीणः ॥