पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/239

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पी० ३] इदयहारिण्याख्यया पृत्या समेतम् । ❖ ፳ኳ अधोवसोलॉपश्च । ११९ ॥ अधस्(अवस्) इत्येताभ्यां शेपेऽर्थे मश्रित्ययो मयत्यन्तलोपश्च ! अंधः । ॐमः | अग्रान्तपश्चाद्भ्य इमचू ॥ १२० ॥ अग्रादिभ्यः शेपेऽर्थे इमञ्चूप्रत्ययो भवति ! अग्रिमः । अन्तिमः ! if तत्र जातैः ॥ १२१ ॥ तत्र इति सप्तमीसमर्थाज्जात इत्येतस्मिन्नर्थे यथाविहितमणादयश्च प्रत्यया भवन्ति । स्रुघ्रे जातः स्रेोघ्रः । माधुरः । औत्सः । औदपानः । घाह्यः । घाहीकः । अग्र्यः । कालेयः । श्रैणः । पलिः । राष्ट्रियः । अवारपारीणः । ग्राम्यः । ग्रामीणः । कात्त्रेयकः । औम्भेयकः । शाकलिकः । मा........ दिक इति ॥ मादृषष्ठप्॥ १२२ ॥ - प्रावृद्धच्छन्दात् तत्र जात इलेतस्मिन्नयें ठप्रत्ययो भवति । एण्यस्यापवादः । प्रावृष्पिकः । पकारः स्वरार्थः ॥ संज्ञायां शरदो वुञ्जम् ॥ १२३ ॥ शरच्छन्दात् तव जात इलेतस्मिझयें (आ १संज्ञा)यां बुन्प्रत्ययी भवति । ऋत्वणोऽपवादः । शारदका मुद्भाः । शारदका दर्भः । मुद्भ• विशेपस्य दभेविशेपस्य चेय संज्ञा । पूर्वह्णापराह्णाद्भीमूलप्रदोषावस्करेभ्यः कन् ॥ १२४ ।। पूर्वाहादिभ्यस्तनजात इत्यैतस्मिन्नयें संज्ञायाँ कन्ग्रत्ययो भवति । ठञादीनामपवादः ! पूर्वाह्णकः । अपराह्णकः ! आर्द्रकः । मूलकः । प्रदोपकः । अवस्करक: 1 सेज्ञायामिति किम्। पौर्वाहिक पूर्वाहेतनग्न । आफ्राहिकम् । अपराल्लेतनम ! आर्द्धम ! मौलन् । प्रादोपिकम् । आवस्करमिति ठञादय एव भवन्ति l पथः पन्थ च ।। १२५ ।। ffàs; স্না’ হয়। ቐን ና፮፥ :. ==بی حتیجتح