पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/238

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RR g ' सरस्वतकण्ठभरर्ण {अध्या० 9. सन्ध्यासन्धिवेलात्रयोदशीचतुर्दशीपञ्चदशीपौर्णिमा स्यमावास्याप्रतिपद्भ्यश्च ॥ ११३ । । सन्ध्यादिभ्यः कालवाचिभ्यः शेपेऽर्थेऽण्प्रत्ययो भवति । ठञोऽपवादः । सान्ध्र्य ! सान्धिवेलः । त्रयोदशः । चातुर्दशः । पाञ्चदशश् ! पौर्णमासम् । अामावास्यम् । प्रातिपदम् ॥ संवत्सरात् फलपर्वणोः ॥ ११४ ॥ संवत्सरशब्दात् कालवाचिनः फले पर्वणि चाभिधेये शेपेऽर्यsणप्रत्ययो भवति। सांवत्सरं फलम्। (सांवत्सरं पर्व 1) फलपर्वणेरिति किम्। सांवत्सरिकं श्रद्धम् ॥ हेमन्ताद् वा तलोपश्च ॥ ११५ ॥ हेमन्तशब्दाद्ऋतुविशषवचिनःशेपेऽर्थ पूर्वेण प्राप्तोऽणुविभाष्यते । तलोपश्चास्य वा भवति । हैमनं हैमन्त हैमन्तिकम्। 'ऋतोद्वेद्धिमद्विधाववयवेभ्य' इति तदन्तविधिना पूर्वैहैमनम् ।। *अवयवादृतेोः' इत्युत्तरपदवृद्धिः ॥ वर्षाप्रावृइभ्यां ठगेण्यौ ॥ ११६ ॥ आम्यामृतुविशेपवाचिम्यांशेषेऽथें यथासक्र्यं ठगेण्यैौ प्रत्ययौ भवतः । अणोऽपवादः 1 वार्पिकम् । पूर्ववत् तदन्तविधिर्वृद्धिश्च । पूर्ववार्षिकम् । अपरवार्पिकम् । प्रावृषेण्यम् ॥ मध्यार्द: साम्प्रतिके ॥ ११७ ॥ मध्यंशब्दातू सम्प्रतिके जाता(ताव?द्य)र्थ अ:प्रत्ययो भवतेि { साम्प्रतिकं न्याय्यम् । युक्तमिति यावत् । नातिदीर्घो नातिहूस्वो मध्यः कायः । मध्यं काष्ठम् । अदेश्च मः ॥ ११८ ॥ अदिशव्दान्मध्यशब्दाच्च शेपेऽर्थे मप्रत्ययो भवति । अदिमः । मध्यम: 4 s' R*