पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/237

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Կio Հ.j हृदयहारिण्याख्यया वृत्त्या समेतम् । ኛ ፳ 3 श्वसस्तुट् च ॥ १०७ ॥ धसूशब्दाच्छेपेऽर्थ ठयूमत्ययो (वा) भवति। तुडागमश्चास्य मवति। शैवस्तिकम् । 'ऐयमोद्याश्वस' इति त्यए । श्वस्त्यम्। तत्रापि वाग्रहणात् पक्षे 'सार्यचिरम् इत्यादिना ट्युः । श्वस्तनम् । सायंचिरंप्राहेप्रगेव्ययेभ्यटयुः ॥ १०८ ॥ सायंप्रभृतिभ्यः कालवाचिभ्यः शेपेऽर्थे ट्युप्रत्ययस्तुडागमश्चास्य भवति ! सायन्तनमू । चिरन्तनन्। नेिपातना(ट ?न्म)कारः । प्राहेतनम् । प्रगेतनम् । निपातनादेकारः । अव्ययेभ्यः -- दिवातनम् । दोपातनम् ! कालेभ्य इति किम् । स्वर्मर्व सौव(र)म् ॥ पूर्वाहापराहास्यां वा ॥ १०९ | अाभ्यां शेपेऽर्थे टघुप्रत्ययस्तुट् च वा भवति । पौर्वाह्निकं पूर्वाङ्केतनम् । आपराहिकम् । अपरालेतनम् । पूर्वीलतनम् । 'घकालतनेयु कालनाम्नो वा' इति सप्तम्या अलुविकल्पः । पुरो नः ॥ ११० ॥ पुरा इत्येतस्मिातू कालवाचिनोऽव्ययाच्छेपेऽथें नष्प्रत्ययो (वाy भवति । पुराभर्व पुराणमू । पुरातनमू I। , परुत्परारिाचरेभ्य(स्स्नः ? स्त्नः) ॥ १११ ॥ परुत्प्रभृतिभ्यः शेषेऽर्थे (न ? त्नं)प्रत्ययो (वा) भवति । परुत्नः परुतनः । परारित्नः परातिनः । चिरत्नः चिरन्तनः । ऋतुनक्षत्रेभ्योऽणु ॥ ११२ ॥ ऋतुवाचिभ्यो नक्षत्रवाचिभ्यम शेपेsर्ष अण्यत्ययो भवति । काला(द *त् ठ)ञोऽपवादः । ऋतुभ्यः-- ग्रैष्मं शैशिरं शारद वा --ARA གནང་བ་ལྟར་ ༡ सन्तस् श्ठतोर्दृद्धिमद्विघाविवयवेभ्यः' इति तदन्तविधि पूर्वग्रैष्मः । अपरशैशिरम् । y इति 'अवयवाव्र्तोः' इत्युत्तरपदवृद्धिः । नक्षत्रेभ्यः -- आाश्वेनं रौद्दिपं -- 2F