पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/236

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३२’ ! ! सरस्वतीकण्ठमरण {अध्का• •

; ; ग्रामजनर्पर्ढेकदेशादङ् च ॥ १०० ॥ " ' प्रमैकदेशचाचिनो जनपदैकदेशवाचिनश्वार्धीद् दिक्ष्ब्दादेःशेपे

ऽर्थेऽञ्छृमत्ययो भुवति । (खूर्यं ?ठ्छ्) च । ग्रामस्य जनपदस्य चू'परात् पूर्वार्धे भवाः पर्वर्धिकाः पौर्वाधः । (दक्षिणार्धकः) दाक्षिणार्धाः ॥ ጎ सपूर्वांत ॥ १०१ ॥ विद्यमानपूर्वीदर्धशब्दाच्छेपेऽर्थ ठब्अत्ययो भवति। वालेयार्थिकः । गौतमार्धिकः ॥ कालेभ्यः ॥ १०२ ॥ कालविशेपवाचिभ्यः'शेपेsर्थ ठयूप्रत्ययो भवति । अणोऽपवादः । मासिकन् । सांवत्सरिकम् । आह्निकम् । दैवसिकम् । कदम्बपुष्पादिभ्यश्च तद्वृत्तिभ्यः ॥ १०३ ॥ कदम्बपुष्पादिभ्यः साहचर्यात् कालादिना कालवृत्तेभ्यः शेपेऽर्थे ठश्झत्ययो भवति । कादम्यपुष्पिकम्। (त्री ? त्रै)हिपलाशिकस्। शश्वतोsणू च ॥ शरदः श्राद्धे ॥ १०४ ॥ शरच्छब्दात् कालवाचिनः श्राद्ध एवाभिधेये शेपेऽथें ठयूप्रत्ययो भवति । शारदिक श्राद्धम्। श्राद्ध इति किम्। शारदं सस्यम् । श्राद्धशब्देन रूढेः पितृकार्येमेवोच्यते नतु श्रद्धावान् ॥ रोगातपयोर्वा ॥ १०५ ॥ रोगे चातप चाभिधये शरच्छब्दाच्छेपेऽर्थ वा ठलूप्रत्ययो भवति । शारदिको रोगः शारदः । शारदिकः अातपः शारदः । रोगातपयेरिति किम् ॥ शारदं दधि ॥ निशाप्रदीपाभ्याम् ॥ १०६ ॥ * अाभ्यां शेषेऽर्थे ठन्प्रत्ययो (वा) भवति ।नैशिकम् । नैशम् । प्रादोपिकम् । प्रादोपम् ॥ বিদ্যাবলে’ হব, দ, ধাত্ত