पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/235

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प1० १० हृदयहारिण्याख्यया मृत्त्या समेतम् । २३१ वेणुकादिभ्यः शेपेऽर्थ छणप्रत्ययो भवति। वैणुकीयः 1 वैग्रकीयः । प्रास्यकीयः । माध्यमकीयः । औत्तरपदकीयः । अदिग्रहणाद् ययादर्शनमन्येऽपि भवन्ति । युष्मदस्मदोर्वा खञ् युष्माकास्माकौ ॥ ९३ ॥ युष्मदस्मद्भयां शेपेऽर्थे खञ्प्रत्ययो भवति । युष्माकास्मार्कौ च यथासइख्यमदेशै भवतः युमाकमर्य युवयोपी यौप्माकीणः । अस्माकमाक्योर्क अस्माकीनः પક્ષે स्यादादित्वाच्छः युष्मदीयः अस्मदीयः अण् च ॥ ९४ ॥ युष्मदस्मद्भयां शेपेऽर्थे अणू च प्रत्ययो भवति । युष्माकास्माकीं चादेशैौ । यौष्माकः ! अस्माकः ॥ तवकममकावेर्कत्वे ॥ ९५ ॥ युष्मदस्मदौरेकप्पे खझ्यणि च परतस्तवकममकावदेशी भवतः । तावकीनः मामकीनः । तावकः मामकः ! छे तु त्वदीयः मदीयः ! 'प्रत्ययेोत्तरपदयोध' इत्येकत्वे सुमदास्त्वदादेशो भवति । अस्मदस्तुमदादेशः ॥ हरीपादनुसमुद्र sथ: ॥ ९६ ॥ • समुद्रसमीपे ये द्वीपस्ततः शेपेऽर्थे व्यप्रत्ययो भवति ! द्वैप्यः । अनुसमुद्रमिति किन् । द्वैपः । कच्छादिपाठादण्। नृतत्स्यपोईन् । अर्धाद् यत् ॥ ९७ । अर्धशब्दाच्छेपेऽर्थे यत्प्रत्ययो भवति । अध्र्यम् ! पराष्पग्धमोत्तमादेश्ध ॥ ९८ ॥ पराधादेरर्थशब्दाच्छेपेsथें यत्प्रत्ययो भवति । पराध्र्यम् । अपराध्यैम् । अधमाध्र्यम् । उक्तमाघ्र्यम् ॥ पराध्यर । अपरा दिग्गादेष्ठञ् च ॥ ९९ ॥ दिक्छन्दादेरर्धात् शॆषेऽर्थे ठन्प्रत्ययो मवति । चकाराद् यच्च । पौर्वोर्षिकं पूर्वीर्व्यग् ! दक्षिणार्षिकं दक्षिणार्घ्यम् । परापरादेस्तु पूर्वे भवति u