पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/234

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३& सरखतीकण्ठाभरणं अध्यॉ० * अधमोत्तमशब्दाभ्यां समानैकशब्दाभ्यां च पसे यः कृतोपसर्जनहूस्वत्वः शाखाशब्दस्तदन्तात् प्रातिपदिकात् शेपेऽर्थे छप्रत्ययो भवति ! अधमशाखीयः । उत्तमशाखीयः । समानशास्त्रयः । एकशाखयः ॥ पूर्वपराभ्यां पक्षात् ॥ ८७ ॥ पूर्वपराभ्यां परो यः पक्षशब्दस्तदन्तात् प्रातिपदिकात् शेपेऽर्थे छप्रत्ययो भवति । पूर्वपक्षीयः । परपक्षयः ! एकमुखपार्श्वेश्यस्तसः ॥ ८८ ॥ "

  • एकादिभ्यः परो यस्त(दन्तसः ? स्) तदन्तात् प्रातिपदिकात् शेषेऽयें छप्रत्ययो भवति । एकतीयः । मुसतीयः । पार्श्वतीयः । 'भव्ययस्य नाराच्छश्चतोसि' इंति टिलोपः ॥

स्वपरजनदेवराज्ञां र्हुक् च ॥ ८९ ॥ " स्वादिभ्यः शेपे5र्थे छप्रत्ययः फु(ञ१क़्) चागमो भवति । स्वकीयः परकीयः । जनकीयः । देवकीयः ! राजकीयः ॥ पृथिवीमध्यस्य मध्यमश्च ॥ ९० ॥ पृथिवीमध्यशब्दाच्छेपेऽर्थ छश्रत्ययः मध्यम इति धास्यदेशी भयति । पृधिवीमध्ये भी मध्यमीयः ॥ R निवासस्य चरणेऽण् च ॥ ९१ ॥ निवासशब्दात् ध्रुमप्पशूव्दाचरणेऽधेिये शैपिफोऽग्रभुत्पः पेिर्पोमध्यस्य च मध्युगादेद्यो भपति । पृथिवीमध्यो निवास एपा घरगान मध्पमः । नेिवासस्पेतेि फेिमू । पृथिवीमध्यादागतो मध्यभीयः फठः । चरण इति किम् । पृधिपमध्यं नियासोऽस्य मध्यमयः ইয়ং: { पेणुकवेत्रकप्रस्थकमध्यमकोत्तरपदकादेिभ्यश्छण्। ስ ኣኛ \\ .. “' er st. A. * vor. Soz,