पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/233

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदयहारेिण्याख्यया पृत्या समेतम्। && • कामप्रस्थादिभ्यः शेपेऽर्थे छप्रत्ययो भवति । कामप्रस्यात् प्रस्थान्तलक्षणस्य वुञः, शेपेभ्यस्त्वणोऽपपादः ! कामप्रस्यीयः । दन्ताग्रीयः । अश्वस्पन्दनीयः । आवश्यन्दनीयः । आशिर्मीयः । दैचशर्मीयः। वाराष्टकयः 1 वाल्मीकीयः । अध्यश्वीयः । शैश्शेरीयः ! अासुरीयः । अट्टशंसयः । भार्हि सीयः । भैमवृलिखौडायनिकादेणिलाठेरणिर्मेौजवैजिव्याडिशाडिशैौङ्गैिसैौत्रिसौमित्र्यामिन्त्रेिभ्यः ॥ ८२ ॥ क्षैमवृत्त्यादिम्यः शेपेऽर्थे छप्रत्ययो भवति । अणोऽपवादः । क्षैम घृत्तीयः । खाडायनीयः । काठेरणीयः । लाठेरणीयः । भौजीयः । वैsia: व्यडिीयः । शाडय: । शौङ्गीय: -सैौत्रयः सौमित्रीयः अमित्रयः । इपोरग्रानीकाभ्याम् ॥ ८३ ॥ इपेोः परीं यावयानीकशब्द तदन्तातू प्रतिपादिकातू शेपेऽर्ये छप्रत्ययो भवति । अणोऽपवादः । इष्वग्रीयम् इष्वनीकीयम् । एकाद् वृक्षपलाशिकाभ्याम् ॥ ८४ ॥ एकशब्दात् परी यौ वृक्षपलाशिकाशब्द तदन्तात् प्रतिपदिकातू शेपेऽर्थे छप्रत्ययो भवति ! अणोऽपवादः । एकवृक्षीयः । एकपलाशिकीयः । समानाः ग्रमितं { ८५ ।। समानशब्ददेकशब्दाचें पूसे ऐो ग्रामशब्दस्तदन्तात् प्रातिपदिकःच्छेपेऽर्थे छप्रत्ययो ॰भवति । समानग्रामीयः । एक्ंग्रामयः । अधमोत्तर्मोभ्यां च शाखातं ॥ ८६ ॥

  • , *soter. Trst R. “Eterf’’’-ig. T. Yta:. . “ifft S. 13. v. “IT T. TT3. ". "î” T. yra:. t. "fao F., c , રા” રt, t. વts,