पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/232

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

* Rく सरस्वतीकण्ठाभरणं [अध्याe ४. तयोरेव दाक्षिपलदीयः । माहाकेपलदीयः । नगरान्ताद् रोपधलक्षणे बुन्नि दााक्षनगरीयः । माहकेनगरीयः । ग्रामान्तात् ठशूमिठयोरेव दाग्रिा' मीयः । माइकिग्रामीय, । हृदान्तात्तयोरेव दाक्षिहूदीयः । छ इति किए ! अर्पिकः । माढनगरः | पर्वतात् ॥ ७७ ॥ पवैताच्छेपेऽर्थ छप्रत्ययो भवत्यणोऽपवादः । पर्वतीयो रीजे पर्वतीयः पुमान् ॥ f क्षनरे वा ॥ ७८ ॥ (अ)मनुष्येऽभिधेये पर्वताच्छेपेऽथें छप्रत्ययो या भवति । पार्वतीयानि फलानि पार्वतानि । अनर इति किय । पावैती मनुष्य, ॥ कृकणपणदू भारद्वाजातु ॥ ७९ ॥ कृकणपणीभ्यां भारद्वाजदेशवाचिभ्यां शेपेऽर्थ छप्रत्ययो भवत्यणो ་་་་་་་་་་་་་་་ । कृकर्णायम् । पणीयम् । भारद्वाजादिति किम् । कार्कणम् । a गौहीन्तस्थसमविपमोत्तमोत्तरान्तरानन्तरान्याङ्गवङ्गमगधेभ्यः ॥ ८० ॥ गहादिभ्यो यथासम्भवं देशवाचिभ्यः शेपेsथे। छप्रत्ययो भवति । गईयः । अन्तस्य. ।। समयः । विषमयः || उत्तमयः । उत्तरीयः । अन्तरीपः 1 अनन्तरीयः । (अन्यदीय ) ।। *ठकारयेरन्यस्य (?) दुग्' ६तेि दुप् । अद्वीपः । चम: } मधीप' ' काममस्थदन्तामावरपन्दना*निशर्मिदैवशर्मिर्वाराटकिञ्चाल्मीक्याध्यग्धिशैशिर्यसुर्यानृशंस्यार्हिसिभ्यः ॥ ८१ ॥ tS SDBBDDuS S S SES SDS rl BuHHBS S DtL BLDBDBrrgOL BBDu Dg DGu utg