पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/224

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ኛቅgo सरस्वंतीकण्ठभरणं [अध्यां० - ४० काण्वाः कापिलदक्षाः . पान्नागारा इति तदन्तादपि न भवति । अजिहाकात्यहाँरतकात्यादिति किम्। यथह भवति कात्यस्य छात्राः कातीयाः, तद्वदिह न भवति जैह्वाकाता हरितकाताः ॥

  • यदादिभ्यः ॥ ४१ ॥

` त्यदादिभ्यः प्रातिपदिकेभ्यः शेषेऽर्थे छप्रत्ययो भवति । त्यद्दीयः । तदीयः ।।'एतद्दीयः । इदमीयः । अदसीयः । एकय. । द्वीयः केमीयः । #वद्युप्मदस्मदां विशेषं वक्ष्यति ॥ ‘ भवतो दश्च ॥ ४२ ॥ भवच्छब्दात् त्यादादिपठिताच्छप्रत्ययो दकारश्धान्तादेशेो भवति । भवदीयः ! शत्रन्तस्य तु भवत इदं भावतस् ॥ ठश्च ॥ ३ ॥ भवच्छब्दा(त १त् त्य)दादिपठितात् ठव्प्रत्ययो भवति शैषिकः । भपत इर्द मावत्कम् । ' ओोर्देशात् ॥ ४४ ॥ उवर्णान्ताद् देशवाचिन. प्रातिपदिकात् शेपेऽर्थे ठञ्भत्ययो भयति । शाघरजम्मुकः । नैपा(ह? द)कर्पुक । देशादिति किम्। पटोः ४. ६टक् । प्राच्याच्छे ॥ ४५ ॥ | • उपर्णान्तातू प्राच्यदेशवाचिनः प्रातिपादका(च्छेपे? च्छविषय)एव ठयूप्रत्ययो भवति । शाकज उक । नापितवास्तुक' । पूर्वेण सिद्ध नियमार्ये घच्पनम् । तेन छविपयादन्यस्मादुयन्तात् प्राच्यादश्म् मयति । भोपाप्त ll ' काशिचेदिसांयातिभाराङ्गदासग्राममौधावतानमोदनमोदमानगोवासनदेवदत्ताञ्ञिठश्च ॥ ४६ ॥ कार्यादिम्य प्राग्देशपाश्चिभ्पः शेपेऽयं पेिषपे निष्ठषफारातू JDOLK Dl S DLL DD S DDLL DDDDD DS