पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/225

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

զio Հ.} हृदयहारेिण्याल्वया पृत्या समेतन् । ጳቒ { देशोऽनुबन्धः । भीप्रत्यये विशेष । काशिका काशिकी । (चेदिका) चैदिकी । आभ्यां जनपदलक्षणे दुनि प्रासे । सांयाति का सांयातिकी । भाराङ्गेका भारङ्गिकी । आम्याए 'इनश्च' इत्याण प्रासे, दासग्रामिका दासग्रामिकी । सौघावतानिका सौधावतानिकी । श्राम्यां वृद्धलक्षणे छे प्रासे । मौदनिका मैौदनिकी । मौदमानिका मौदमानिकी । गौवासनिका गाँवासनेिकी । देवदत्तका दैवदत्तिकी । एभ्य एडादि(स्वा)च्छ; (आd?) प्राच्यादित्येव । देवदत्तो नाम वाहीकेपु ग्रामस्तन भवा दैवदती । देशादित्येवकांशेश्छात्राः काशीया देवदत्तो नाम कश्चित् तस्य छात्रा देवद* तीया, दैवदत्ता, । 'नृनाम्नो वा' इति छ । छ इत्युत्तरार्यमनुवर्तमानमपि ಫ್ಲಿ! काश्यदिपु प्रतिपदाव्यभिचारादकिावरकरमिति न प्रत्युदा संवाहाच्युतशकुलादारिन्दमकरणकुनामन्हिरण्यारि त्रहस्तकर्पूभ्यश्च ॥ ४७ ॥ 1':' सवाहादिप्ये देशवाचिम्पः शेषेऽथें ठष्ट्रनिठी प्रत्ययौ भवतः । सांवाहिका सांवाहिकी 1 आच्युतिका आच्युतिकी । शाकुलादिका शाकुलदिकी । आरिन्दमिका श्रारिन्दमिकी । कारणिका कारणिकी । कौनामिका कीनामिकी । हैरण्यिका हैरण्यिकी । आरिविका आरित्रिकी । हास्तिकर्युका हास्तिकर्पुकी । हस्तिकर्युशन्दाद् 'ओर्देशात् इति ठानेि, अन्येभ्यस्त्वाणि प्रासे पचनम् ॥ छ इत्युत्तरार्यमनुवर्तमानमप्यसम्मन्धादिह न सम्बध्यते । सुधासिन्धुदासेभ्यो मित्रात् ॥ ४८ ॥ । सुधादिभ्यः परो यों मित्रशब्दस्तदन्तात् प्राग्देशवाचिनः शेपेऽर्ये छुर्नूिलै श्रुत्ययौ भवतः । सौधामेित्रिका सौधामित्रिकी । ་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་་ l। अस्माद् रोपधलक्षण युनि प्राप्त । छ इत्पनुवर्तमानमपि * l असम्भवादव्यभिचाराञ्च ' युवोपदेश' वे)भ्यो राजातू ॥ ४९ ॥