पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/222

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R6 सरस्वतीकण्ठाभरणं [श्ध्यe ४. पलद्यादेिभ्यः शेपेऽर्ये अणूप्रत्ययो भवति । बहुज्ज्ञक्षणस्याओऽपवादः । पालदी । पारिषदः । पारिखः । औदपानः । शैौरसेनः । सभेमः । विपतनाङ्गटोपः ॥ कमलाद् भिदाकीकराभ्याम् ॥ ३२ ॥ " ' कमठशब्दात् परी यौ मिदाकीकरशन्दी तदन्तात् प्रातिपदिकात् शेषेऽर्थे अण्प्रत्ययो भवति । उदीच्यग्रामलक्षणस्याञोऽपवादः । कमठमिदायां भावः कमलभिदः । कमठकीकरः । बहुजालकलेभ्यश्च कीटात् ॥ ३३ ॥ बहुजाठकलेभ्यः कमलाश्च परो यः कीटशब्दः तदन्तात् प्राति नैतेभ्यः शेषेऽर्थेऽण्प्रत्युर्यो बवति | छस्यपादः । शाकल्यस्य छात्राः शा कंलाः । काण्वाः ! गौकक्ष्याः ! गोत्रादिति किम् । कण्वादागतः काण्वः तस्य छात्राः काण्दीयाः । इञ्मश्ध ॥ ३५ ॥ th गोत्रे य इञ्, तदन्ताच्छेपेऽर्थे अण्प्रत्ययो मवति । छस्यापवादः । द्दाक्षेश्मात्राः दाक्षाः शाक्षाः । गोन्नादिति किम् । सुतङ्गमेन निर्दृक्ता नगरी सौतङ्गमी । तस्यां मदः सौतङ्गमीयः ॥ न चः प्रभ्य ॥ ३६ ।। प्राच्यगोत्रवाचिनो याचः प्रतिपदिकदिअन्ताचेझारेऽर्षे क्षणप्रत्ययेी न भवति चङ्गोपाः । पौष्कीपाः । द्वपञ्च इति किम् । पान्नागारेः छात्राः पाद्वापतुः ।। (म ? मा)त्यरेषणः । प्राच्याद्वैिति[क्रम् । शुक्षाः St: कर्य काशे’ छात्राः काशीया इति, श्रणि प्रतिषिदे ठप्रनिटी भवतः । 'ओ- देशाद्' इत्वते देशमद्दणानुवृत्तेर्जनपदवाचिनस्तत्र ग्रहणम् । गोत्रप्रत्ययान्तात् 'वृद्धाच्छ' एव भवति !