पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/221

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-०५] ' इदपहारिण्याक्ष्यमा पृश्या समेतर् । .. २१७ ' ' ' दिक्पूर्वपदादसंज्ञायाम् ॥ २६ ॥ நா" दिक्पूर्वपदात् प्रातिपादिकादसंज्ञाविषयाच्छेपेऽथें अप्रत्ययो भवतेि अणोऽपवादः । पौर्वशाठः । आपरशाठः । श्रुसञ्जायामिति किम् । पूर्वेपुकामशमी नाम ग्रामः । तस्यां भवः पू (वं ? वै)पुकामशमः । ‘प्राचां ग्रामाणा' इत्युत्तरपदवृद्वैिः ॥ मद्रेभ्योऽछ् ॥ २७ ॥ मद्रशब्द जनपद्वचनी घहुवचनविषयः । तदन्ताद दिक्पूर्वीपदात् प्रातिपदिकाच्छेपेऽर्थे अञ्प्रत्ययो भवति । पूखेमद्रेषु मञ्चः पौर्वमद्रः । पौर्वमट्री ॥ उदीच्यग्रामाइहुचोऽन्तोदात्तात ॥ २८ ॥ उदीच्यग्रामवाचिनो घहृचः प्रतिपादिकातू वनोदानन्छेपेत्रं अझप्रत्ययो भवति । शैवपुरम् । माधनगए। उदीयम्रामादित किय् । माधुरः । पद्दश्च ईोत किम् । ध्वजी नामोदीच्यग्रामों धान्तोऽन्तोद्स्तस्याँ भव, ध्वाज । अगेम भवति । अन्तोदातादिति किस् । शार्करीधर्नः । शार्करीधानशब्दे (धानशब्दो?)छेित्स्वरेण घा उदात्तः ॥l || वाहीकरोमकपष्टचरगोमतीगोठ,नैकतीभ्योऽण् ॥ २९ ॥ वाहकादिभ्यः शेपेऽयें अशप्रत्ययो भवति । वाहोकेषु भवो R वाहीकः । रोमक: ! वृद्धलक्षगस्य एछाद्यजूलक्षणस्य च छस्यापवादः । पाटचरः । गौमत । रोपघलक्षणस्य (चुश्?खुओऽपवादः) । गैष्ठः (वे १ नै)कतः । वाहकग्रामाविमी । आम्या ठब्रजिठयोरपवादः । प्रस्थोत्तरपदकोपधेभ्यश्च ॥ ३० ॥ प्रस्योत्तरपदेभ्यः कोपवेम्यश्व श्रातिपदिकेभ्यः शेपेऽर्ये अएप्रत्ययो भवति , उदीन्पग्रामलक्षणस्याञोऽपवादः । माधीप्रस्थः । तैलीनकः । वैयातकः' ॥ A wA षत्पांरंखोदपानशूरसेनसकृछोमभ्यः ॥ ३१ ॥ * 2D a i , is