पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/218

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RRg सरखतीकण्ठाभरणं । [अध्या० * पारावारशव्दाद्यस्तद्विपर्यस्ताच खप्रत्ययो भवति ! फारण: (अवारीणः ।) अवारपारीणः ॥ ग्रामाद्यखऔ। ५ । ग्रामशब्दाच्छेपेऽयें यखनी प्रत्ययो भवतः । ग्राम्यः । ग्रामीण: { ञकारः स्वरार्थः, पुंवद्भावप्रतिपेधार्थश्च । ग्रामीणा मार्या ,अस्य ग्रामीणा* भार्येः ॥ , ነ , ;” · कन्युम्भिकुम्भिकुण्डिनपुष्करपुष्कलमोदनमाहिष्मतीवमतन्निगरेभ्येो ढकञ् ॥ ६ ॥ कत्त्र्यादिभ्यो ग्रामाश्च शेषेऽर्थे ढकञ्प्रत्ययो भवति । कात्न्येयकः । औम्मेयक' । केौम्मेयकः । कौण्डिनेयकः । पौष्करेयकः । पौष्कलेयकः । मौदनेयकः । माहिष्मतेयकः । वार्मतेयकः । नागरेयकः । ग्रामेयकः ॥ कुड्याया यलोपश्च ॥ ७ ॥ , , , , कुड्याशब्दाच्छेपेऽथें ढकलूप्रत्ययो भवति तत्सत्रियोगेन चास्य यलोपेो भवति । कैौडेयकः ॥ " झू कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु ॥ ८ ॥ , ; कुल क्लक्षि ग्रीवा इलेतेभ्यो यथासंख्र्य श्वा असि अलङ्कार इत्येतेष्वर्थेषु ढकञ्प्रत्ययो भवति । कौलेयकः श्धा । कौक्षेयकोऽसिः । ग्रैवेयको Sন্তমন্ত্রাং: حجم ! नदीमहीसे(त १ति)कीश्रावस्तांवाराणसीकौशाम्बीनवकौशाम्बीकाशफरीखॉंदिरीपाठामायासाल्वादावांपूर्वनगरीपू. र्वनगरेम्यो ढकू ॥ ९ ॥ - से नद्यादिभ्यः शेपेऽयें ढक्षत्ययो भूवति । नादेयः। मूहेयः । सै, तिकेयः । श्रावस्तेयः । वाराणसेयः । कौशाम्बेयः । (नावेकौशाम्बेयः' j काशफरेयः ! (खादिरेयः ) पठेयः । मायेयः · ! साल्वेयः । । दर्वेयः । पौर्वनगरेयः གི(ཅེ་ ?र्वे)यः । नागरेयः ॥ १. 'के' क. पाठt. 'ர்