पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/217

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पी० ३.j हृदयहारिण्याख्यया वृत्त्या सोमतन्। a & ऋश्यरिटेिशरमरुत्तक्षशिलाखडावटाचार्दालीष्टकासुतिशक्तिशलाकासन्दीभ्यश्च ॥ १५२ ॥ ऋश्यादिभ्यश्चातुरर्थिको मतुप्प्रत्ययो भवति । ऋश्यवान्। शिष्टतान्। शरयान् । (मरुत्वान्।) तक्षशिलावान् । खडावान् । वटावान् । वार्दालीमान् । इष्टकावान् । आसुतिमान् ! शक्तिमान् । शलाकावान् । आसन्दीमान् ॥ इति श्रीदग्डनाथनारायणभट्टसमुद्धातायां रारस्वतीपटाभरणस्य व्याकरणस्य लघुवृत्ती दृदयहारिण्यां चतुर्थेस्याध्यायस्य द्विर्तयः पादः ॥ ' अथ तृतीयः पादः । शेषे ॥ १ ॥ अपत्यादिभ्यश्चतुरर्थपर्यन्तेभ्यो योऽन्योऽर्थः स शेपः । तस्मिन् यथाविहिता अणादयः प्रत्यया भूवन्ति । चक्षुषा ग्रुद्यते चाक्षुपं रूपम् । श्रावणः शब्दः । रासने रसः । स्पार्शनः स्पर्शः । अर्श्वेरुद्यते अ|ाश्चो रथः । चतुर्भिरुंद्यते चूातुरं शुकटम् । चतुर्दश्य्ां दृश्यते चातुर्दङ्गं रक्षः । इयदि (खू ? पि)ग्रु दार्षदाः संक्तवः । जृळुखळे क्षुण्णः औलूखलॊ याव(त?क) इति । अधिकार्यम् । इत ऊर्ध्वं घादीन् प्रत्ययाननुकमप्यामः। (कै). शेपे जातादावथें वेदितव्याः ॥ శా - ~ राष्टूद् घः ॥ २ ॥ ** بی राष्ट्रशब्दाचेपेऽथें घप्रत्ययो वुति राष्ट्रे ’ जातः- मञ्चः it; ধ্রুয়ন্তী वा राष्ट्रिय: घृत विशेपोपादानमात्रेण ឱហ្ន៎ तेषां तु जातादयोऽर्थोः समर्थेविभक्तयश्च परस्नाद्वक्ष्यन्ते ॥ परावरातरः l 3" | पारावारशब्दातू खप्रत्ययो भवति शेषेऽर्थे ।। णवा॥ व्यस्तविपर्यस्ताश्च ॥ ४ ॥