पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/216

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ጻ8¥ । · सरस्वतीकण्ठाभरणं , . [अध्या? • भवन्ति । एवं शैरीपर्क शिरीपकम्। शाल्मलीनामदूरभवं नगरं शाल्मलयः । कटुकबदर्या अदूरभवः कटुकबदरी । गोदा नाम, ह्रस्व .......•· दौ तयोरदूरभवो ग्रायी गोदौ। पुष्करम्। जालंपदा तवपूर्णी (तक्षशिला । थण्डी। $]ቒITUéÍ [ ጓgጵI ll . . . . . वल्वलभीमधुराचम्पापम्पोज्जयिनीगयोरसाकावीस्कङ्गुग्गोमतीजम्बूभ्यः ॥'१४८' । वल्गूक्षुश्रुतम्य उत्पुत्रस्य चातुरर्थिकप्रत्ययस्य लुबू भवति । वल्वास्त्वदूरभवो देशः वल्गु। वलभी। मधुरा । चम्पा। पम्पा । उज्जयिनी। गया। उरस। कावी । स्कृद्धः। गोमती। जस्वः ॥ शर्करायां वा, ॥१६९॥. . । शर्कराशब्दादुत्पन्नस्य 'चातुरार्थकप्रत्ययत्य वा लुबू भवति । वाग्रहणं किमर्थम् । यावता शर्कराशब्द: कुमुदादिपु वराहादिपु च पठयते । तत्र पाठसामथ्र्यात् पक्षे श्रवर्ण भविष्यति"। ऐवं तहैिं एतज्ज्ञापयति -- शर्कराशब्दार्दीत्सर्गेिकोऽपि भवतीति । तस्यार्यः विकल्पितो लुबू भवतिः। शर्करा अस्यस्मिन् देशे शर्करा । शार्करसू। ऋश्यूदौ-शर्करा?रक५! कुयू दादी शर्करिकम्। द्वितीयकुमुदादी ए-शार्करिकम्। उदम्वरांदी -शर्करीयग्र । तेन पडू रूपाणि भवति ॥ नद्यां मर्तुंबसुवास्त्वादिभीमरथभगीरथेभ्यः ॥ १५० ॥ नद्यामभिधेयायां मतुप्प्रत्ययो भवति चातुरथैिकः । तन्नाम्नो देशस्य विशेपणं नदी ।'उदुग्वारा अस्यां नद्यां सन्ति उदुम्व्ररावती । मंशिकावेती ! धोरणावती । पुष्करावती । इक्षुर्मती । 'असुवास्वादिभीमरथेभंगीरथेभ्य ति किम्। सीवास्तवी’। पार्णवी । भैमरथी । भागीरथीं ॥ * : मधुकर्कन्धूविसरथाणुवेण्विक्षुशमीकरीराकेशरंशियर्णहिमरोमभ्यः ॥ १५१ ॥ .. it - मृध्वाद्देिभ्यो गतुष्प्रर्ब्रूयो भवेति श्र्चर्तुरार्थकथनंद्यर्थोऽयमारम्मः । मधुमान् । कर्कन्धोंमान् । मिसवान् । स्थाणुमान् । वेणुमान् ! इंक्षुमान् ! शमीवान्। करीरवान्। किशरावान् । शर्याणवान् । हिमवान्। रोमवान्tl 's' 卒。 . н .