पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/215

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ማ†o ጻ.] हृदयहारिण्याख्यया वृत्त्या समेतम् । ス क्रौञ्चाया हूस्वश्च ॥१४१ ॥ कौञ्चाशब्दाचातुरर्थिकश्छप्रत्ययो भवति तत्सन्नियोगेन चास्य कुगागमो ह्रस्वश्च । कुश्चकीयम् ॥ तक्ष्णो नलोपश्च ॥ १४२ ॥ तक्षन्शब्दाञ्चातुरर्थिकश्छप्रत्ययो भवति तत्सक्षियोगादस्य कुगागमो नलोपश्च । तक्षकीयम् ॥ ' ं कुमुदनडमहिपवेतसेभ्यो ड्मतुप् | १४३ ॥ कुमुदादिभ्यः शब्देभ्यश्चातुर्रार्थको ड्मतुष्प्रत्ययो भवति । कुमु नडशाडाभ्यां इवलच ॥ १४४ ॥ नडशाडाभ्यां ड्वलच्प्रत्ययो भवति चातुरर्थिकः । यथासम्भवमर्थसम्बन्धः । नङ्क्ळम् ॥ शाड्वलम् । शिखाया वलच् ॥१४५॥ (शिखाशब्दात् वलच्प्रत्ययो मवति चातुरार्थकः । यथासम्भवमर्थसम्बन्धः । शिखावलं नाम नगरम् ) जनपदे लुबविदिशादिम्यः ॥ १४६ ॥ देशे तन्नाम्नि चातुरर्थिकश्छप्रत्ययस्तस्य देशविशेषे जन्पदेऽभिधेये लुब् भवति नतु विदिशादिभ्यः I ग्रामसमुदायो जनपदः । पञ्चालाननेवासो जनपदः पञ्चालाः । कुरवः । मत्स्याः ! अङ्गाः । चङ्गाः । कलिङ्गः । मगधाः । अविदिशादिभ्य इति किम् । वैदिशी जनपदः । औदुम्बरो जनपदः ॥ वरणशिरीपशाल्मालेकटुकबदरीगोदपुष्करजालपदाताम्रपणींतक्षशिलाशुण्डीशयाण्डीश्टङ्गिभ्यः ॥ १४७ ॥ अजनपदार्ये आरम्भः । वरणादिभ्य उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुञ्च् मवति l वरणूानामदूरभवं नगरं वरणा (:) । शिरीषाणामद्रभवो ग्रामः शिरीपाः । औत्सर्गिकस्याणो लुप् । विशेषप्रत्ययास्तु बुनायै