पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/219

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पाs *३.] हृदयहारिण्याख्यया वृत्त्या समेतम् । `ኛ8ዒ बडवाया वृपे ॥ १० ॥ घडवाशब्दातू वृपेऽथें शैपिकी ढक्प्रत्ययो भवति । घडवाया वृपः धाडवेयः । दक्षिणापश्चात्पुरसस्त्यकू ॥ ११ ॥ (दक्षिणा पश्चात् पुरस इत्येतेभ्यस्यकु)प्रत्ययो भवति । दाक्षिणाल्यः । पाश्धात्यः । पैौरस्त्यः ॥ बह्ल्युर्दैपर्दिकपिशीभ्यः प्फकू॥ १२ ॥ धहल्यादिग्यः शेषेऽर्थे प्फक्प्रत्ययो भवति । बाह्वायनः । औदयनः । पादयनः । कापिशायनंी द्राक्षा ॥ रङ्काः प्राणिनि वा ॥ १३ ॥ रङ्कुशब्दात् प्राणिन्यभिधेये शैपिकः ध्फक्प्रत्ययो (व) भवति । राङ्कवायणो गौः । पक्षे प्राग्जतीयोऽण् ! राङ्कवः । प्राणिनीति किम् । राङ्कवः कम्बलः । मनुष्ये तु कच्छादिपाठात् बुनेव भवति । राङ्कवको मनुष्यः । =ت चुप्रागपौगुदद्व्क्रप्रतीची यांत ॥ १४ ॥ द्युप्रभृतिभ्यः शेपेऽर्थे यत्र्प्रत्ययो भवति । दिव्थः । प्राच्यः । अपाच्यः । उर्दीच्यः । प्रतीच्यः । कालवाचिनोऽव्ययातू परत्वात् टयुर्भ वति । प्राक्तनम् ॥ कन्थायाष्ट्रकू ॥ १५ ॥ । कन्था ग्रामविशेपः । ततः शेषेऽर्थे ठक्प्रत्ययो भवति । अणेोऽपवादः । (दु?) कान्धिकः । वर्णी बुकू ॥ १६ ॥ वर्गुर्नाम नदस्तस्याद्रभवो जनपदोऽपि वर्गुः । ‘सुवास्त्वादिम्योऽणू 'त्स्य जनपदे छए! तत्र या कन्या ततः शेषेऽथें बुक्ष्यय भवति । ठकोऽपवादः । कन्यकः । नळु च वर्णोरणः प्रतिपदविधान १. 'वा' ख. ग. पाद: Filir. -