पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/210

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Koé सरस्वतीकण्ठभरणं [সলাe. ऋश्यन्यग्रोधशरनिलीननिधाननिवन्धकर्दमपरिगूढोपगूढाश्मोत्तराशमाशिनिभ्यः कः ॥ ११७ ॥ ऋश्यादिभ्यः कप्रत्ययो भवति चातुरर्थिकः ! अणेऽपवादः } यथासम्भवमर्थसम्भन्ध । झश्यकम् 1न्यप्रोधकम्। शरनेिलीनकन् । निधानकम् । निवन्धकम्। कर्दमकए । पगूिढकन्। उपगूढकन् । आश्मकस्। उत्तराश्मकम्। अशनिकम् । खण्डद्वण्डस्थूलबाहुवेणुवीरणखदिरपरिवृत्तपरिवंशवे इमांशुशर्करारड्भ्यश्च || ११८ ॥ । खण्डादिभ्यः कप्रत्ययो भवति चातुरर्थिकः । श्रणेोऽपवादः खण्डकम् । दण्डकन् । स्थूलमाहुकमा वेणुकम्५ । वीरणकम । खदिरकश्। परिवृत्तकम् । परिक्शकप्। वेदमकम् । अशुकम् । शर्करकस्। अरटुकम् । कुमुदवीजबल्बजशिरीषाधत्थन्यग्रोधयवासविकङ्कतेत्कटशकष्टकडूटदशग्रामगर्तिशर्करापरिवापकूपेग्यछच॥११९॥ कुमुदादिग्यष्ठऋत्ययो भवति चातुरर्थिकः । अणोऽपवादः । BDDDDDDD DDDDD DDD S DDDDDDSS S कम् । अश्वयिकय । न्यप्रोधिकम्। यवासिकन् । विकङ्घर्तिकम् । इत्कटेिकः । (शकटिकः । क्इठेिकः )दशम्रमिकए । गर्तिकस्। शर्करकम् । परिवापिकन् । कूपिकम्। काशपाशपलाशाश्वत्थपीयूषवासविसतृणवननडकर्द मकर्पूरवर्धरबन्धूलकण्टकगहाभ्य इलः ॥ १२० ॥ काशादिभ्य इलग्रत्ययो मवति चातुरर्थिकः । अणोऽपवादः । यथासम्मवमथैसम्घन्धिः । काशिलः । पाशिलः । (पलाशेिल:) । अश्चत्त्यिलः ! ' पीयूपिलः । वासिलः । विसिलः । तूणिलः । वनिलः । नडिलः | कर्द मिलः | कर्पूरलः ! (पर्वरिलः । बन्धूलिलः )कण्टफेिलः । गुहलः । तृणनडजनपर्णवर्णणैवरणघलघुसेभ्यः सः ॥ १२१ ॥ तृणादिभ्यः सप्रस्पयो भपति चातुरर्थिकः । तृणसः । नडसः । जन्धः । पणैः । पर्णैसः चणैः । चरणसः । भलसः (न्धुे यु)सः ।