पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/209

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

äito R.) हृदयहारिण्याख्यया वृत्त्या समेतम्। ۹ام अरिहणादिभ्यो वुन्प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । यथासम्भवमर्थसम्यन्धः । आरिहणकम् । द्रौहणकम् । (कैरणकम् । साम्परायणकम्।।)औष्ट्रीयणकुम् । भास्रायणकन् । मैनायणकम्। त्रैगत्तयनकन्। वैमतायनकम् । गौमतायनकम् । सौमतायनकन्। खाडायनकन् । शाण्डित्यायनकम्। औद्दण्ड(न?)कम्। खाण्डवरणकम्। औदवनक५॥ खदिरबधिरभगलोलन्दविपथरैवतविपाशकाशकृत्स्न ईिशपाशिरीषविल्वजम्बूजाम्बवत्सुयज्ञसुशर्मन्रायस्पोपेभ्यश्च 888 खदिरादिभ्यो वुञ्प्रत्ययो भवति चातुरर्थिक l अणोऽपवादः । {ययासम्मवमर्थसम्बन्धः। खदिरा सन्त्यस्मािक्षति खादिरकए । पाधिरकार । मागलकर । औलन्द(ल१)कए। वैपथकए । रैवतकम् । वैपाशकन् । -काशकृत्स्नकप् । शैशपकय । शैरीपकम् । बैल्वकम् । (औदुम्बर्क ? जाम्यवकय्)। जाम्बवतकार । सौयज्ञकम्। सौशर्मकम् । रायस्पोपकम् । कृशाश्वारिष्टारिश्मविशालरोमशरोमकसुवचैलशबलसूक्रप्रतरपुरटसुदृशेभ्यश्छणू በ & &°ጳ !! कृशाश्चादिभ्यः छण्प्रत्ययो भवति चातुरर्थिकः । अणोऽपवादः । यथासम्भवमर्थसम्बन्धुः । काशश्चीय: tअरिष्टीयः l अरि्मीयः । वैशालीयः। रौमशीयम् । (रौमकीयम्) सीवचैलीय५ । शामलीयम् । -सीकरीयम् प्राप्तरीयम् । पौरटीयम् । सौदशीयम, ॥ सुखधूमाजिनाभिजनविनतावनतविकुङयासकुटमौदगल्यायोरुःपाराशरेभ्यश्च ॥ ११६ ॥ ' ' सुखादिभ्यः छण्प्रत्ययो भवति, प्रॊतुरार्थक । श्रृणोऽपवादः । यथासम्भवमर्थसम्बन्धः । सौखीय. । धीमीयः । आजिनीय: आर्मिज नीया । वैनतीयम्। आवनतीयग्र । वैकुङयासीयग्र । कौटीयम् । मौद्री* यम् । आयसीयम् । आरुर्षीयं । पाराशरीयम् ॥ .