पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/208

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Ro 9 सरस्वतीकण्ठाभरणं 阿飒o姆· (त्रिः१ घी) । साल्वे - विधुमानिना निवृत्ता वैधुमानी । प्राचि - कक्नेदन निवृत्ता काकन्दी नगरी । l र्पूरिभ्योऽण् ॥ १०९ ॥ - सुवास्त्वादिभ्यश्चातुरर्थिकोऽण्प्रत्ययो भवति । ययासम्भवमर्थस `म्बन्ध. । उवर्णान्तलक्षणस्य कूपलक्षणम्य चाञोऽपवादः । सुवास्तीरदूरभव सौवास्तवम् । वार्णवम् । ताण्डवम् । भाण्डवम् ! खाण्डवम् ! शैखण्डम् । शैवलम् । शैफालम्। कापूरम् । अण्ग्रहण नघा मतुपो वाष नार्थम्। गर्तेगाहभिसक्थदक्षविष्कर्णकृष्णकर्णशशकर्णकर्कशे कर्कन्धुमतीभ्यः ॥ ११० ॥ गर्त्तदिभ्यश्चातुरर्थिकोऽण्प्रत्ययो भवति । गार्त्तम् गाहम् । अाभेि सक्थम्। दाक्षम् । वैकर्णम् । काप्र्णकर्णम् । शाशकर्णम् । कार्कशम् । कर्कन्धुमतम् ॥ रोण्याः सपूर्वायाश्च ।। १११ ॥ रोणीशब्दातू सपूर्वपदाचंकारात् केवलाच चातुरर्थिकोऽणूप्रत्ययो भवति । यथासम्भवमर्थसम्बन्धः । कूपलक्षणस्याञोऽपवादः । अाजकरोणू, सैहिकरोण:, रौणू, कूप, । कोपधाच्च ॥ ११२ ॥ (ककारोपधाच) प्रतिपादिकादण्प्रत्ययो भवति चातुरथिंकः । यथासम्भवमर्थसम्बन्ध' ] फ्रुपलक्षणस्योघर्णलक्षणस्य चाओऽपवाद ! कर्णच्छि(द्रे?द्रके)ण निद्वैत' कार्णच्छि(द्र ?द्रक') । कर्णवेय्कः कूः ॥ अरिहणदृष्हणकिरणसाम्परायणौट्रायणभास्रायणमैत्रायणद्वैगर्सायनवैमतायनैगौमतायनसौमतायनखाडायन' शाण्डिल्यायनोद्दण्डखण्डवीरणेोदञ्चनेभ्यो वुञ् ॥ ११३ ॥ 'नसैी' क ख पाठ