पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/211

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qoʻR.] हृदयहारिण्याख्यया पृत्त्या समेतम् । 3ኻoዪb ` ' प्रेक्षाफलकाबन्धुक्राधुवर्काधुवकायुवकक्षिपकाकूपक डुकबुकेत्कटकङ्कटशङ्कटमहन्यग्रोधेभ्य इनिः ॥ १२२ ॥ ' प्रेक्षादिभ्य इनिप्रत्ययश्यातुरार्थिको भवति । प्रेक्षी । फठकी । घ(न्ध १ न्धु)की । ध्रुवकी । धुवकी । (युवकी) । क्षिपकी । कूपकी ] डुकी। सुको। इस्कटी । कईटी । शङ्कटी । मही । न्यग्रोधी ।

  • अश्मन्नूपयूषमीननदगर्भगहगुडनगखण्डशिखाकोटपंामेन्द्युन्दकन्दभ्यो T: &RR

अश्मादिभ्यो रप्रत्ययो भवति चातुरर्थिकः । अश्मर. ! ऊषरः । यूषरः । मीनरम् । नदरम् ! गभैरम् । गह्वरम् । गुडरम् । नगरम् । रवण्डरम्। शिखरम् । कोटरम्। पामरम् । वृन्दरम् । कन्दरम् । सख्याझेिदर्तदत्तवायुदत्तगोभिलभछभट्टपालरोहतमाल कद्रकरवीराशोकेभ्यो ढकृ ॥ १२४ ॥ सस्यायश्चातुरर्थिको ढक्प्रत्ययो भवति । अणोऽपवादः । साखेयम्। आमेिदत्तेयग्र । दानेयम्। वायुदतेयम्। गौभिलेयमू। माल्लेयय् ! भाछपाठेयमरीहेयम् । तामलेयम् (कादरेयम्। करवीरेयर आयोकेयम्॥ -} DDDDmLDDLDDDDDS लच्छगलेभ्यश्र ॥ १२५ ॥ T चक्रादिभ्यश्चातुरर्थिको ढक्प्रत्ययो भवति । अणोऽपवादः । चाकेयम् । चाफवाकेयम् । कौशीरकेयम् । सारकयम्। सौरसेयम्। सारसेयम् ! सारनेयम् । सामंलयमू } साप्तलेयम् ! छागठेययू !) सङ्काशकश्मीरकम्पिलश्रसेनयूपकुम्भ(सी ? सू)रसरकसम(ला ? लां)ससनासाश्मरोमालोमभ्यो ण्यः ॥ १२६ ।। सङ्गाशादिभ्यो ण्यप्रत्ययो भपति चातुरर्थिकः । साङ्काश्यप् । काश्मीर्यम्। कापिल्यग् । शौरसेन्यपू। यौव्यग् । कौम्यम् । सैर्यर । सारक्यम्। सामथ्र्यम्। आँस्यप् । सैन्यए। साइम्यम्। रौम्यए। लैम्या 'काक्षि', R *त्तवा', R. 'a', •गT. पृष्ठ:, سمي