पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/203

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

q o R.) हृदयहारिण्याख्यया वृत्त्या समेतम । ፻ዒዲ पितृमातृभ्यां भ्रातरेि व्यडुलची ॥ ८२ ॥ समूह इति निवृत्तगू । तस्येति पग्रीसमर्घमायुंमेवानुवर्तते। पैतृमातृशब्दाभ्यां भ्रातर्यभिधेये व्य हुलच इत्यर्ती प्रत्ययी यथासदस्यं भवन । पितुर्भ्राता पितृव्यः । मातुः भ्राता मातुलः ॥ पितरि डामहच् ॥ ८३ ॥ पितृमातृशब्दाभ्यां डामद्दच्प्रत्ययो भवति पितर्याभिधेये । पितुः पिता पितामहः ।। (मातुः पिता मातामहः !) मातरि पिच ॥ ८४ । पितृमातृभ्यां मातयैभिधेयायां डामहच्प्रत्ययो भवति ! स च पिद् मवति । (पितुर्माता) पितामही । मातुर्मीता मातामही । पित्त्वात् डीप्। अवेर्दुग्धे सोढदूसमरीसचः ॥ ८५ ॥ अविशब्दादू दुग्वेऽथें सोढ दूस मरीसयू इत्येते प्रत्यया भवन्ति । अवेर्दग्धम् अविसोढम् । अविद्सम । अविमरीसम् । तिलान्निष्फलात् पिञ्जपेजौ ॥ ८६ ॥ तिलशब्दानिष्फलत्वोपाधिकेऽथें वर्तमानातू पिक्ष पेज इत्येर्ती प्रल्ययौ भवतः । निप्फलस्तिलः तिलपिञ्जः । तिलपेजः ॥ विषयो देशः ॥ ८७ ॥ तस्येति पठीसमर्थविभक्रियुवर्तते । पाठीसमर्याद्विपय इत्येतस्मिन्नर्थ यथाविहितं प्रल्ययो भवति । योऽस्मै विषयः स देशश्चेद् भवति । शिवीनां विपयः शैचे देशः। देश इति किम् । देवदत्तस्य विपयोऽनुवाकः। स्व भ्यस्त इत्यर्थः ॥ न बहुवचनविपयात ॥ ८८ !! राजन्यशैलूपदेवयार्तंवसातिवैतिलवसनोदुम्बराम्वरीपपुत्रवैकर्णार्जु न्धरायणशालङ्कायनेभ्यो खु३ l८९|