पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/202

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

**< सरस्वतीकण्ठामरणं [अध्या० ४. पृष्ठशब्दाद् यप्रत्ययो भवति समूहे क्रतुविशेष । पृष्ठानां समूह: पृष्ठयः ! पडहः फ्रतुः ॥ पाशतृणधूमाड्रारगलवातपिटकपिटाकशकटहलनृडवनेभ्यश्च ॥ ७५ ॥ মায়াইম্বর शब्देभ्यो यप्रत्ययो भवति तस्य समूह इत्येतस्मिन् विपये । पाशानां समूह पाया। तृण्या । धूम्या । अङ्गार्या । गल्या । DDS S DD S DDD S DDDDD 0DDD SDDD S DD वाताढूलर्श्व ॥ ७६ ॥ वातशब्दादूलप्रत्ययो भवति। चकाराद्यध। वातानां समूही वातूलः। चात्य II ileja Il so li गोशव्दात् समूहे त्रप्रत्ययो भवति। चकाराद्यम । गवां समूहो गो2ा व्या l रथात्, कडयच्च ॥ ७८ ॥ रथशब्दात् तस्य समूह इत्येतस्मिन्नर्थ कब्यचूझत्ययो भवति । चारदृश् । रथकक्ष्य । रथयI ll खलादिनिशश्च ॥ ७९ ॥ खलशब्दात् समूह इनप्रत्ययो भवति । चकाराघश्च । खलिनी खैरयI ll ग्रामादिभ्यस्तत्प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये । ग्रामाणां समूही ग्रामता । जनता । अन्धुता । सहायता । समूहाधिकारे पाशादिविहितप्रत्यपान्तानां स्रुघ्नीत्वं, पृष्ठयोऽहीन इति पुंस्त्वम्, अन्येषां i. Y, o s. v. Ta:. ""--— ---