पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/201

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qe R.) हृदयहारिण्याख्ययामृत्या समेतम् 8ዒu5 द्दस्तिशव्दादचित्तार्यवाचिभ्यश् ठक्प्रत्ययो भघति तस्य समूह् इत्येतस्मिन् विषये ! हस्तिनां समूहः इास्तिकम् ! अचित्तार्थेभ्यः -- अपूकिन् । शाप्कुलेकन् । गौदकिफगू । धेनोरनञः ॥ ६८ ।। नब्वर्जिताद् धेनुशब्दान् ठकप्रत्ययो मपति तस्य समूह इत्येतस्मिन् पिये । धेनुकए । इसुसुक्तान्तात् को वक्ष्यते । अनन्न इति फिन्। आधनवम्। अनन इति शापयति सामूहिकेषु तदन्तविधिरस्तांति ! गाँधेनुकश् । वानहस्तिकन्। 'उत्सोदपान -' इत्यादिनानि प्रासे यचनम्। गणिकावाह्मणमाणववाडवेभ्यो यङ् ॥ ६९ ॥ गणिकादिभ्यः शब्देभ्यः समूहे यशप्रत्ययो भवनि । गणिकानां समूहो गाणिक्यम् । ब्राह्मण्यम् ! माणव्यम् ! याडव्यम् ! अण् प्राप्तः । केशाइा । ७० । केशशब्दात् यञ्प्रत्ययो वा भवति तस्य सपूह इत्येतस्मिन् विपये । केशानां समूहः कैश्यम् । कैशिकम् ॥ अश्धाच्छ: || ७१ || वेल्यनुवर्तते । अश्वशब्दात् समूहे छप्रत्ययो वा भवति । अश्रीयम् । आश्वम् t पशुपुरुषाभ्यां णढञौ ।। ७२ ॥ पशुपुरुपाभ्या থ্যাৱলী प्रत्यर्यो यथास्यं भवतः ! पशवम् । पौस अहः रख: क्रती । 53 II खुप्रत्यये! भवनेि तस्य समूह इत्येतास्मम् ឱ្យ i ་་་་་་་་་་་་་་་་་་་་་་་་་་་་་ अहोनः ' कitविति किय । आहं?हम्)।