पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/200

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ सरस्वतीकण्ठाभरणं [अध्या8 9’ क्षुद्रकमालवात् सेनायाम् ॥ ६३ ॥ क्षुद्रकमालवशब्दात् सेनायामब्अत्ययो भवति तस्य समूह इत्येतस्मिन् विषये ।। क्षुद्रकाणामपत्यानि इति क्षुद्रकशब्दात् ‘तुल्यनामभ्यः क्षत्रियजनपदेभ्यो (का १रा) जनि चे'त्यञ्म् । मालवानामपत्यानीति माल' वात् 'वृद्धेत्कोसला(न्ता ? जा)दाञ्जयङ् इति व्यङ्। तयोः 'अञ्मादीनामस्रियां बहुषु' इति लुक् ॥ क्षुद्रकाश्ध मालवाश्च क्षुद्रकमालवाः । तेषां समूह इति क्षैद्रकमालवी सेना । 'गोत्रोक्षीयू -' इत्यादिना बुज प्रासे वचनम् । सेनायामिति किम्। क्षीद्रकमालव(क)म् ॥ गोत्रीक्षेट्टोरधराजराजन्यराजपुत्रवत्समनुष्यार्जवृडेभ्यो इचुञ्जम् ॥ ६४ { गोत्रादिभ्यो वुञ्प्रत्ययो भवति तस्य समूह इत्येतस्मिन्विपये । गोत्रादिभ्योऽपत्यमात्रविहितप्रत्ययान्तं गृह्यते । औपगवानां समूहः औपगवकम् । गगयणकम् । औक्षकम् । औपूकम् । औरभकम् । राजकन्। राजन्यकम् राजपुत्रकम् । वात्सकम्। मानुष्यकम्। आजकम्। वार्धकम्। राजन्यमनुप्यशव्दयोः 'प्रकृत्याके राजन्यमनुष्ययुवान' इति प्रकृतिभावाद् 'अप्पल्यस्य च तद्धितेऽन्नाती'ति यलोपो न भवति । केदाराद्यञ्च ॥ ६५ ॥ केद्वारशुब्दाद्यश्रत्ययो भवति । चकाराद् बुझ् तस्य समूह इत्येतस्मिन् विषये । अचित्तलक्षणस्य ठकोऽपवादः । केदाराणां समूहः कैदार्य कैदारकम् ॥ कवचिनश्च ठञ् ॥ ६६ ॥ कवचिनशब्दात् ठञ्चप्रत्ययो भवति तस्य समूह इत्येतस्मिन् विपये। कवचिन्तारं समूहः कावञ्चिकम् । चकारः केदारादित्यस्यानुकर्षणार्थः । कै हस्त्यचितेभ्यटकू ॥ ६७ ॥ • “লাস্তু।” স্ক, শুল্প, না: ;.