पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/199

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

qfo R. हृदयहारिण्याख्यया वृत्त्या समेतम्। -8ዒዔ सङ्क्षयायाः कन् सङ्ख्याकन् तस्मादित्ययमर्थः ।। सूत्रवाचिनः स° सूचशब्द क(२)प्रत्ययान्तात् तदधीते तद्वेदेत्येतस्मिअर्थ सयुत्पन्नस्य प्रत्ययस्य लुग् भवतेि ! अप्रेोक्तार्थे आरम्भः l अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनीयम् । तदधी(य)ते अष्टकाः पाणिनीयाः । दशका वैयाधिपदीयाः । त्रि(का ) काशकृत्स्नाः । र्सस्येति किम् । (क?का)लापकमधते कालापकः । कन इति किम् । चतुष्टयमधीते, चातुष्टयः 11 तस्य समूहः ॥ ६० ॥ तस्येति पठीसमर्थात् समूह इत्येतस्मिन विपये यथाविहित प्रत्ययी भवति । केोऽस्य विपयः चित्तघदाद्युदात्तमगोत्रं यस्य च नान्यत् प्रतिपदविधानमस्ति, सोऽस्य विषयः । काकानां समूह: काकम्। शैक बार्क वा। 'ग्रामजनमन्धुसहयेभ्यस्तलेि'ति यावत समूहधिकारः । भिक्षाक्षेत्रकरीपगर्भिणीदक्षिणाङ्गारसहस्राथबैञ्चर्मन्युवतिपदातिपद्धतिभ्योऽणू ॥ ६१ ॥ भिक्षादिभ्यः शव्देभ्योऽण्प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये । अण्ग्रहणं घाधकवाधनाधैम् ! भिक्षाणां समूहो भैक्षम् ।। क्षैत्रम् DDSS DDDS DDDDD SS DYDSYDD S DDDD S चार्मणग्र। युवतिशब्दस्य पाठसामथ्र्थात् पुंवद्भायो न भवति। यौवतम् । पादतिम् । पाद्धतम् । खण्डिकाहन्हलवन्धयुगवस्त्रबडवाभिक्षुकशुकोलूकश्वानुदात्तादेरज्ञ् ॥ ६२ ॥ खण्टुिकादिभ्यः शुद्देश्योर्ुनुदात्तादिभ्यश्चाङ्ग्रत्ययो भवति । रसण्डिकदिवचनमाद्युदातार्थमषितार्थ च । पण्डिकानां समूहः खण्डिकम् । BD D DDBLSS DD DDDD Du0 u0uLDYJYS वास्त्रम । यौगवखम्। याडवम्। मैक्षुकम् । शैकम् अनुदातादिभ्यः-कपोतम्। मायूरन् । तैतिरम्।