पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/204

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R o o सरस्वतीकण्ठामरणी [अध्या० • तकः । वासातकः । वै(त ? ति)लकः । वासनकः । औदुम्वरकः । आम्वरीपपुत्रकः । वैकर्णेकः । अर्जुनायनकः | जालन्धरायणकः । शालङ्कायनकः॥ R A वैल्ववनयाभ्रव्यानृतात्मकामेयसांप्रयदाक्ष्यूर्णनाभमालवत्रैगर्त्तवैराटिभ्यश्च ॥ ९० ॥ वैल्वदनादिभ्यः शन्देभ्यो बुझूल्ययो भवति विपयो देश इखेत स्मिन्नर्धे चेल्ववनानां विषयो देशः मैल्पघनकः । माभ्रव्यकः आनृतकः । अात्मकाभेयकः । सां(प्र? प्री)यकः । दा(क्षिणि ! क्ष)कः ।) और्णनाभकः । माठपकः । त्रैगर्त्तकः । वैराटकः । अदिग्रहणाद् ययादशैनमन्येऽपि । भौरिकिभौलिकेिचौपयत चैटयतसैकयतकाणेय वाणिजकेभ्यो विधलु ॥ ९१ ॥ भौरिक्यादिभ्यः शब्देभ्यो विधालूप्रत्ययो भवति विषयी देश इसेतस्मिन्नर्मे ♛ अणोऽपवादः । भौरिकीणां विपयी देशः भैरि(fके)विधः । भैौलिकेविधः । चैषयतविधः। चैटयतविधः । (सैकयतविधः ।) कर्णेयविधः । चण्जविधं । ऐपुकरिसीवरशयाधशयाण्डशयण्डशौण्डतुण्ड देवदासमित्रेभ्यो भक्तछ् ॥ ९२ ।। ऐपुकारिप्रभूनेिभ्यः शन्देभ्यो भूक्तस्यङ्ग्यो भयति पियो देश इत्यमिन् पिये । ऐषुकारियां विपयी देश: ऐषुकारिगकः। सैवीरमत्तः। OODDS S DBBBDDDDSSDBBBDDDS gDDDD0 E DDBS * : 1 मिमेिय भt: t! ܕ ܬ ܬ ग्राक्षत्र्याक्षसारस्यदासमित्रचान्द्रशद्रोरॅरावेपिन 1 ५३ ॥