पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/195

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प० २.} हृदयहारियास्पया धृत्या समतम् । १९११ छन्दोविशेषवाचिभ्यः प्रत्ययार्थविशेपण्षगाथस्यादिभूतेभ्यः प्रगाथेऽर्थे ययाविहितं प्रत्ययो भवति । पङ्क्रािदिरर्य प्रगाथस्य पाङ्कः प्रगाथः । अनुष्टुभः । जगतः । श्वदेरिति किम् ! अनुष्टुर् मध्यमस्य प्रगाथस्य । छन्दस इति किम् । *इदित्यशब्द आदिस्य प्रगाथस्य । प्रगाथ इति किम् । पह्निरादिरस्यानुवाकरय ! प्रग(थशब्दः क्रियानिर्मित्तकः कश्चिदेव मन्त्रविशेषे वर्तते । यत्र द्वे ऋचैौ प्रगायनेन प्रगानेन वा तिस्रः क्रियनेत स प्रगथनातू प्रकर्षगायनाद्वा प्रगाथ इत्युच्यते ॥ योद्धृप्रयोजनेभ्यः सञ्छ्रामे {।। ४१ ॥ योद्धृवाचिभ्यः प्रयोजनवचि३पश्च शब्देभ्यः प्रथमासमर्थेभ्यः सङ्गमेऽभिधेये ययविहितं प्रत्ययो भवति । अहिमालं योद्धारोऽस्य सङ्गामस्य अहिमालः ! दैवासुर. । मारत सङ्घाम ! प्रयोजनवाचिभ्यः - सुमद्रा प्रयोजनमस्य सैौभद्रः सङ्ग्रामः । गौरिमित्रः । योद्धृश्रयोजनेभ्य इति किम् । सुभद्रा प्रेक्षिका अत्य सङ्ग्रामस्य । स झुग्राम इति किम् । सुभद्रा प्रयोजनमरय दानस्य ll प्रहरणादस्यां क्रीडायां एः ॥ ४२ । प्राद्दरणवाचिनः शब्दातू प्रयमासमर्थात अत्यां क्रीडायामित्यथें णप्रत्ययो भवति | दण्र्ड प्रहरणमस्यां फ्रीडायां दाण्डा क्रीडा । यौgा कीडा । प्रहरणादिति किम्। माला भूषणमस्या डायाभू1 क्रीडायामिति किम् ! खङ्गः प्रह्वरणमस्यां सेनायाम् ॥ भावघञो ञः ॥ ४३ ॥ अस्यामिति वर्तते । भावार्थविहितघनन्तात् प्रथम समयदरयामिित सप्तम्ययं स्त्रीलिई अग्रत्ययो भुवति । पञ्च इति कृद्ग्रहणम् । तत्र गतिकारकपूर्वमपि गृहाते ! शेयेनषातोऽस्यां वर्तने श्यैनपता । तैलंगा भूमि मीडा या । भूव इति किए। प्राकारोऽस्यां वर्तते। घन इनेि किए। श्येनपतनमस्यां वर्तते ॥ तद्धते तद्देद ॥ ४४ ॥


* *স্বত্বস্তুত।” ফুৰি ক্ষয়িষ্কা। H