पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/196

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ ' सरस्वतौकण्ठाभरर्ण {ললাe g, तदित द्वितीयासमर्थांदधीते येद इत्येतयेोरर्थयोर्ययाविहितं प्रत्ययो भवति । छन्दोऽधीते वेद वा छान्दसः । वैयाकरणः । नैरुक्तः ! नि* मित्तने वेद नैमित्तिकः । द्विस्तद्ग्रहणमधीयानविदुपोः पृथग्विधानि[* र्थम् । अध्ययनसाहचर्याद्वेदनम में ग्रन्यवेपयं प्रतिपत्तव्यय । तेन यो(गः ?गं) वेदेत्यादी न भ१ते ॥ क्रतुभ्यgकू || ४५ } क्रतुविशेषवाचिभ्यः शव्देभ्यष्ठक्र्त्यये भवति तदधीते तद्वेदेलेa७१नयें । अणोऽपवादः। (अमेटोममधीते ६द वा अचिटेमिक वाजपेधेकः) ॥ नोक्थान्यसान्नं(') ॥ ४६ ॥ उक्थलेकायतन्यायन्यासपुनरुक्तयज्ञचर्चाक्रमेतरल क्षणसंहॆतसङ्घटं पदक्रमेभ्यः ॥ ४७ ॥ उक्थशब्दः केषुचित् सामसु रूढः । यज्ञायज्ञीयात् परेण यानि।' गीयन्ते, नच तान्यधीयाने प्रत्यय इप्यते । किन्तर्हि, सामलक्षणे औकेथक्ये वर्तमान उक्थशब्दः प्रत्ययमुत्पादयति । उक्थमधीते औक्थिक' । शैक्थिक्यमधीत इत्यर्थ । लैकायतिक । नैयायिकः । नैयासिक ।' पौनरुक्तिकः । याज्ञिकः । चर्चिक । क्रामेतरिकः । श्लाक्ष्णिक' । सां- । हितिकः । (साड्घाटिकः) । पादक्रमिकः ॥ . वृत्तिसद्धहायुर्वेदगुणगणानुपदद्विपदज्योतिष्पगणितानुसूर्लक्ष्यलक्षणेभ्यः ॥ ४८ ॥ वृत्त्यादिभ्यः शब्देभ्यष्ठक्भ्रत्ययो भवतिं तदर्धते तद्वेदेत्येतस्मिन् विपये । घृतिमधीते वेद वा वार्तिकः । साङ्ग्रहिकः । आयुर्वेदिकः ।" गौणिकः । गणिकः । अानुपदेकः । द्वैपदिकः । ज्यौतिषिकः । गाणितिकः ! अनुसूर्नाम ग्रन्यः । तमधीते । आनुसु (त ? कः) । पूर्ववादिकस्य कः । `के समानस्ये'ति ह्रस्वः । लक्षकः । लाक्षणेिकः | ــــــــ वसन्तवर्षीशरडेमन्तशिशिरप्रथमचरमानुगुणकल्पाथर्वणेतिहासपुराणेभ्यः ॥ ४९ ॥