पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/194

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० सरस्वर्तीकण्ठाभरणं o. सोमाद् ट्यण् ॥ ३५ ॥ सोमशब्दात् सास्य देवतेत्यस्मिन्विपये ट्यण्प्रत्ययो भवति । अणेोऽपवादः । णकारो वृद्ध्यर्थः ।। टकारो ङीवथैः । सोमो देवतास्य सौम्यं हविः । सैौम्यं सूक्तम् । सैम्यी ऋक् ॥ वाय्वृतुपित्रुषसो यत् ॥ ३६ ॥ वाय्वादिभ्यः शब्देभ्यो यत्प्रत्ययो भवति सास्य देवतेत्यस्मिन्विपये । अणोऽपवादः । वायुर्देवतास्य वायव्यं हविः । ऋतव्यम् । पित्र्यम्! उपास्यम् । द्यावापृथिवीशुनासीरमरुत्वद्ष्मीपोमवास्तोष्पातिगृह मेघाच्छश्च ॥ ३७ ॥ द्यावापृथिव्यादिभ्यः शब्देभ्यः छप्रत्ययो भवति । चकारात् यच्च सास्य देवतेत्यस्मिन् विषये । अणेो ण्यस्य चापवादः । द्यैौश्च पृथिवी च द्यावापृथिव्यौ । ते देवते अस्य, द्यावाgथिवीयसू । घावापृथिव्यम् | शुनश्च सरिश्च शुनासरी । तैी देवते अस्य शुनासीरीयम् । शुनासीर्यम् । शुनो वायुः । सीर आदित्यः । मरुत्वान् देवता अस्य मरुत्वतीयम् ! मरुस्वत्यम्। अझीपोमीयम्। अमीपेोम्यम्। वास्तोष्पतीयम् । वास्तोप्पलम् । गृहमेधीयम् । गृहमेध्यम्l कालेभ्यो भववत् ॥ ३८ ॥ कालविशेपवाचिभ्यः शब्देभ्यो भववत् प्रत्ययी भवति सात्य देवतेत्यस्मिन्विपये । 'कालेभ्यो ढनि'नेि प्रकरणेन भवेऽयें ये प्रत्ययास्ते सास्य देवतेत्यस्मिन्नर्थेऽपि तथैव भवन्ति । वद्ग्रहणं सर्वसादृश्यपरिग्रहार्थन्। यथा मासे भर्व मासिकस् आर्धमासिर्क सांवत्सरिको वासन्तं प्रावृपेण्ये, तथा भासो देवता अस्य मासेिफभित्यादि । महाराजप्रोष्ठपदाभ्यां ठङ्न ॥ ३९ ॥ महाराजशब्दात् प्रोgपदशब्दाय ठभूप्रत्ययो भवति सास्य देवतै पस्मिन् विपये । महाराजी देवता अस्य माहाराजिकः । औgपदिकः । अादेश्छन्दसः प्रगाथे ॥ ४० ॥