पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/193

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ԿIo Հ.] हृदयहारिण्याख्यया वृक्ष्या समेतम् । Rく& हविः । अदित्यम् ! बार्हस्पत्यम् । देवतेतेि किम् ! कन्या देवतास्य । कथमैन्द्रो मन्त्रः । मन्त्रस्तुत्यमपि देवतेत्युपचरन्ति । कथमाग्नेयो वै ब्राह्मणः । उपमानाद् भविष्याते ! 'महाराजप्रेोष्ट्रपदाभ्यामि'तेि यावतू सास्य देवतेत्यधिकारः । सेति प्रकृते पुनस्समर्थविभक्तिनिर्देशः संज्ञानेवृत्पथैः । कस्येच्च ॥ २९ ॥ यः कशब्दो देवृतूायाः प्रजापतेर्बुचिकः । ततः पूर्वेणैव सु प्रुत्ययः सिद्धः । इकरादेशीर्थ घचनम्। कस्येकारादेशो भवनेि प्रत्ययसनियोगेन । कायं हविः ।। *कायमेकादशकपालं निवैपेत्’ { शुक्राद् घन् ॥ २० ॥ शुक्रशब्दात् सारय देषतेत्यस्मिन् विपये घन्प्रत्ययो भवति । श्रृणोऽपवादः ! शुद्द्वियं हविः ! शुक्रियोऽध्थायः ॥ पैङ्गाक्षीपुत्रादिभ्यश्छः ॥ ३१ ॥ पैङ्गाक्षीपुत्रप्रभृतिश्'पः शब्देभ्यः सारय देवतेत्यस्मिन्नर्थे (ए ?छ)- प्रत्ययो भवति । पैङ्गाक्षीपुत्रीयम् । पैङ्गाक्षीपुत्रादयः प्रयोगानुसारेण द्र 5: ll शतरुद्राद् घश्च ॥ ३२ ॥ शतरुद्रशब्दातू सांस्य देवतेलेयेतस्मिन्नाथें घप्रत्ययो भवति ! चक• रात् छश्च । शतरुद्रियम् । शतरुद्रयम् ॥ अपोनपादपान्नपातोस्र्तुं चातः ॥ ३३ ॥ अपोनपाच्छब्द्दान्नपाच्छ्दाच सांस्य देते.येतस्मिन्वयें घठ्ठमल्ययौ भवतः ।। तत्सश्चियोगादनयोरातस्तृ इत्ययमादेशी मवृति ! (अपेोनेत्रियम् ) अपोनप्त्रयं हविः । अषान्नत्रियम् ! अपाश्चपचीयम् ॥ महेन्द्राट्टा ॥ ३४ ॥ ...^ महेन्द्रशुञ्झुत् सास्य, देवतेत्येतस्मिन्नर्थे घच्छश्रत्ययौ वां भवतः । मैदेन्द्रिययू। महेन्द्रीयग्नु । महेन्द्रम !! TLL TLL - - 'eਜ , ਠ. F سات H.