पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/192

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

窓くく । सरस्वतीकण्ठाभरणं [अध्या० ४. प्रत्ययेो भवति वा । औदश्चित्कः । 'इसुसुक्तान्तात्कः' ] पक्षे ओदश्चितः |ll क्षीराड्रञ् ॥ २४ ॥ । क्षीरशब्दात् सप्तमीसमर्थात् संस्कृतं भक्ष्यमित्येतस्मिन्नर्थे ढञ* प्रत्ययो भवति। अणोSपवादः। क्षी(र १रे) संस्कृता क्षेरेयी यवागू: ॥ सास्मिन् पैौर्णमासी संज्ञायाम् ॥ २५ ॥ सेति प्रयमासमर्थात् अस्मिन्नेिति सप्तम्यर्थे यथाविहिर्त प्रत्ययो भवति यत्तत् प्रथमासमर्थं पौर्णमासी चेत् सा भवति । संज्ञायामिति समुदायोपाधेः । प्रत्ययान्तेन चेत् संज्ञा गम्यत इति ! मासार्धमाससंवत्सराणां सैपा संज्ञा । पैौपी पौर्णमासी अस्मिन् मासे पीपी मासः । पौपोऽर्धमासः । पैौपः संवत्सरः । इह न भवति - पौषी पौर्णमासी अस्मिन् दशरात्र इति । (ए ?भृत)के मासे च न भवति ॥ अश्वत्थाग्रहायणीभ्यां ठकू ॥ २६ ॥ सास्मिन् पौर्णमासी(ति) सर्वमनुवर्तते । अश्वत्याग्रहायणीशब्दाभ्याँ प्रथमासमथी यां पौर्णमास्युपाधिकाभ्यामस्मािन्नेति सप्तम्यर्थे ठक्प्रत्ययो भवति । अणोऽपवादः । अश्व(त्थः ? त्थयुक्ता) पौर्णमासी अस्मिन् अाश्च थकः । एवमग्रहायणिको मासः अधैमासः संवत्सरो वा ॥ s | फाल्गुनीश्रवणाकर्तिकीचैत्रीभ्यो वा ॥ २७ ॥- फाल्गुन्यादयः पौर्णमासीशब्दातेभ्यो वा ठक्क्षत्ययो भवति । ‘सास्मिन् पौर्णमासी संज्ञायामि'त्येतस्मिन् विपयेऽणि प्राप्ते पक्षे ठक् विधयते । फाल्गुनो मासः । फाल्गुनिकृो मासः । श्रावणेो मासः । श्रावणिकं मासः । कार्त्तिकः कार्त्तिकिकः । चैत्रः चैत्रेकः । - सास्य देवता ॥ २८ ॥ सेति प्रथमासमर्थौदस्येति पछययें यथाविहित प्रत्ययो भवति, यतत् प्रथमासमर्थ देवता चेत्। सा भवति । यागसम्प्रदानं देवता देयस्य पुरोछाशादे स्वामिनीं । अस्मिन्नभिधेये प्रत्ययः । इन्द्रो देवता अस्य ऐन्द्रं 一、司、一