पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/191

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पी० १.j हृदयहाण्यािख्यया यूत्त्या सँमतप्। وبر तत्रोद्धृतं पात्रेभ्यः ॥ १८ ॥ तत्रेति सप्तम्यर्थेभ्यः पात्रवाचिम्यः उद्धृतं भुक्तोच्छिष्टमित्येतस्मि नर्थे यथाविहितं प्रत्ययो भवति । शरावे उद्धृत ओदनः शारावः । माल्लः । कार्परः । पात्रेभ्य इति किम् । पाणावुद्धृत ओदनः । सप्तमीसमर्यविमात्तिः 'क्षीराड्ढ़जि"ति यावदनुवर्तते । स्थण्डिलाच्छेते व्रती ॥ १९ ॥ स्र्याण्डलशब्दात् सप्तमीसमर्थात् शेत इत्येतस्मिन्नधैं यथाविहितै प्रत्ययो भवति, यः शेते स व्रत, चेद् गम्यते । स्थण्डिले शेने स्थाोिडली भिक्षुः । व्रतीति किम् । स्थण्डिले शेते शूद्रः ॥ संस्कृतं भक्ष्यम् ॥ २० ॥ तत्रेति सप्तमीसमर्थात् संस्कृतमित्येतस्मिन्नर्थ यथाविहिने प्रत्ययो। भवति । यत् तत् संस्कृतं भक्ष्यं चेत् तद् भुवति । खराविशदमभ्यवहार्यं भक्ष्यंम् । सत उत्क्रुर्बोधनं संस्कारः । भ्राष्ट्रे संस्कृता लाजाः म्राटूः । कालशाः । भक्ष्यमिति किम् । पुष्प*पदे संस्कृती मालागुणः । श्लोखाभ्यां यत् ॥ २१ ॥ शुलशब्ददुखाशब्दाचा समीसमर्यातू संस्कृतं भक्ष्यमित्येतस्मित्रर्षे यत्प्रत्ययो भवति । अणोऽपवादः । शूले संस्कृतं मांसं शूल्यम् । उख्यम् ॥ दभ्रष्ठकू ॥ २२ ॥ दधिशब्दात्ससमसमर्यंतूसंस्कृतं भक्ष्यमित्येतस्मिन्नर्थे ठक्प्रत्ययो भवति । दधि संस्कृतं दाधिकम् । ननु संस्कृनार्थे प्राग्वद्दतेष्ठकं वक्ष्यति । तेनैव सिद्धम् । नैवम् । दभ्रा(एँ ? हि) तत् संस्कृतं, यस्य दविकृतमेवोकपिधानम् । इह तु दधि केवलमाधारभूतं, द्रव्यान्तरेण लवणादि I संस्कारः क्रियते । उदश्वितो वा ।। २३ ॥ lih অনুমিল্লাদ सप्तमीस्तमधीत् संस्कृत भक्ष्यभित्येतस्मिन्नर्थे る将・ 二 r, ────────ས་པ་ལས་། ས──────ས་མ─────་མ་ཚོ་ཁག་──མ་ཞང་མཆ───ང་མཁས་ *$टे' इति क.  ;