पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/190

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*く8 | । सरस्वतौकण्ठाभरणं [লখযোe g, M अपत्यविहितः प्रत्ययो गोत्रम्। यथा तस्याङ्ग इल्यर्थे विवक्षिते गोग्रात् प्रत्ययो भवति, तथैव तेन दृष्टं सामेत्यत्रार्थेऽपि भवति । औपगवेन दृप्रै साम औपगवकम् गार्गकम्। कापटवकस्। गोनचरणादुम भवति ॥ परिवृती रथ. ॥ १४ ॥ तेनेति तृतीयासमर्थान् परिवृत इत्येतस्मिन्नाथें यथाविहितं प्रत्ययो भवति, योऽर्मौ परिवृतः रथश्चेत् स भवति । वखेण परिवृतो रथः वास्रः । काम्बलः । चार्मणः । रथ इति किम् । वस्रेण परिवृतः कायः । समन्ता द्वस्त्रादिभिर्वेष्टतः परिवृत इत्युच्यते । तेनेह न भवति । छत्रैः परिवृतो रथ इति ॥ पाण्डुकम्बलादिनिः ॥ १५ ॥ पाण्डुकम्पलशब्दातू तृतीयासमर्थात् परिवृती रथ इत्येतस्मिन्नाथें इनिप्रत्ययो भवति । अणोSपवादः । पाण्डुकम्बली रयः । पाण्डुकम्बल शब्दी *गजास्तरणस्य वर्णकम्बलस्य वाचकः । मत्वर्थीयेनैव सिद्धे पुनवैचनमणे निवृत्त्यर्यम् । हैपवैयाघ्राभ्यां चर्मभ्यामञ् ॥ १६ ॥ द्वपिव्याघ्रयार्विकारभूते चर्मण द्वैपवैयाघ्रशब्दौ। ताभ्यां चर्मविशे पणाभ्यां तृतीयासमर्थीभ्यां परिवृतो रथ इत्येतस्मिन्नर्थे अञ्प्रत्ययो भवति । अणोऽपवादः । स्वरे विशपः । द्वैपेन चर्मणा परिवृतो रथः द्वैपः । वैयाघ्रः ॥ कुमारात प्राथम्ये ॥ १७ ॥ परिवृत इत्पनृवर्तते । परिवर्णस्य पाणिग्रहणात्य प्राथम्ये गम्यमाने फुमारशव्दादुपितेरणांत्ययो भवति । उभयत. स्त्रिया एव पाणिग्रहण• प्रायम्यविशेषणम् । सा प्रथमपाणिग्र(हणात्) कुमारं पतिमुपपन्ना कौमारी भायी । 'प्रातिपादकग्रहणे लिङ्गविशिष्टग्रहणमिति कुमारीशब्दादापे । श्रयमपाणिग्रहणां कुमारीमुपपन्नः पतिः कौमारः पतिः ॥

  • राशास्तरणाये'ति शिव ।