पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/189

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

نظ પાઈ ર.] ददयहारियाल्थयां यूक्या समेतम । - १८५ चे(दिति ? दमि)धीयते । यावान काली नक्षत्रेण युज्यते अहोरान, तस्य ! स्या)विशेपे छुन् भवति । अद्य पुष्य । अद्य कृत्तिका । तदक्षेिप इति २ किम्। पीपी रात्रि । पैीपमहः । संज्ञायां श्रवणाश्वत्थाभ्याम् ॥ ९ ॥ अविश्(प पे) छुव्विाहेत पूर्वण । विशेपायोंऽयमारम्भ । श्रवण शब्दादश्वत्यशब्दाञ्चोत्पन्नस्य प्रत्ययस्य लुप् भवति सज्ञाया पिये | अश्व-६० णा रापि । अश्वत्थो मुहूर्त ! लु५ युक्तपद्मावो न भवति । निंपातनातू 'विभापा फाल्गुनीश्रवणाकातिर्फीचैमीभ्य' इति। सज्ञायार्मितिफिम्। आप्रणी - रात्रि । आश्वत्थी रात्रि । अ{चिनी १ वल्य)शब्दनाधिनेनिक्षतमुच्यते ॥ इन्टच्छः ।। १८ ।। नक्षाद्वन्द्रातूनृतीयासमर्थांद्युते काले छप्रत्ययो भक्त त्रिंशेप्रे चाविशेषे च । राधानुराधीया रात्रिं । तिष्यपुनर्पसवीयमहं । अविशेपे अद्य ° राधानुराधीय । अद्य तिष्यपुनर्वसवीयम् । लप प्रत्याद् वांधते । दृष्ट समं डिद्वा ॥ ११ ॥ तेनेति तृतीयासमर्थीद् दृष्टमित्येतस्मिन्नर्थ यथाविहित प्रत्ययो द्विद्वां भवति, यद् दृष्टं साम चत् तद् भवन् ि! यासिष्ठेन दृष्ट साम् चामिष्टम् । ” वैश्वामित्रम् ।। क्रौञ्चम् । एवमक्षेिना द्दष्टं साम श्राक्षेयम् । उशनसा दृष्टमौशमसस्) डिखेन हलन्तानोमव विशेप । वामदेवाडू ड्यड्रड्र्यो ॥ १२॥ वामदेवशव्दात् तृतीयासमर्यादू दृष्ट सामेयेतस्मिन्वयें ड्यातू ड्ी इत्येतौ प्रत्यपैी भक्त । अणेोऽपवार्दी । वामदेवेने दृष्ट्र साम वामदेव्यम् । डिस्करण किए। 'वयतीचतिदर्थ' इति गत्र उत्तरस्यान्तोदात्तत्वे विषयमाने अनयोर्ग्रहण मा भूत् । निरनुबन्धकग्रहृगपरिभाषया चानयोर्निधृतिः कियa 1 अवामदेव्यम्II गोत्रादङ्कवत् ॥ १३ ॥