पृष्ठम्:सरस्वतीकण्ठाभरणं‌(व्याकरणम्)-भागः-३.pdf/188

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

*く9 सरस्यतीकण्ठभरणं [अध्या ० .४ लक्षारोचनाशब्दाभ्यां रागवचनाभ्यां तृतीयासमर्याभ्यां रक्ी’ भित्येतस्मिन्नर्थे ठकुप्रत्ययो भवति । अणोऽपवादः! लक्षया रक्तं लाक्षिकम्! रौचनिकम्। शकलकर्दमाभ्यां वा ॥ ३॥ शकलकर्दमशब्दाभ्र्या रागवन्नाभ्यां तृतीयासमर्थभ्यां रक्तमित्रेतस्मिन्नर्थ या ठकूप्रत्ययो भवति । शाकालेर्क शाकलम्। कार्दमिर्क कार्दमम्।ll नीलपीताभ्यामन्कनौ॥ ४ ॥ नीलपतिशब्दाभ्यां तृतीय समधभ्यांरतमित्येतास्मत्रयें यथासहयम् अन्कनित्येतै प्रत्ययो भवतः नीलेन् रक्त नीलम्। पीतेन रक्त पीत(क)प्। प्रतिपंदिकग्रहणे लेङ्गविशिष्ट्रग्रहणमिति नील्यापेिं रकं नीलम् ॥ पातकाल्लुरु ॥५॥ हरिद्रामहारांजनाभ्यामझु ॥ ६ ॥ हरिद्रीमहाराष्जनशब्दाभ्यां रागवचनाभ्यांनृतीयसमर्याभ्यां! रतमित्यस्मिन्नर्थे अञ्प्रत्ययो भवति । हाद्रिया रक्त हारिद्रन् । माहाराजनम् ॥ चन्द्रवृत्तेर्नक्षत्राद् युक्तः कालः ॥ ७ ॥ तृतीया समर्थविमरिनुवर्तते। तेनेति तृतीयासमथीक्षक्षत्रविशेषवाचेिनः शब्दात् समीपस्थे चन्द्रमस्युपधारेण वर्तमानाद् युत इत्येतस्मिचर्य यथाविहितं प्रत्ययो भवति ! योऽसे युक्तः, कालश्चेत् स भवति । पुष्येण युक्तः कालः । पुष्यसमीपस्थेन चन्द्रमसा युक्त इत्यर्थः । पौपमहः । पाँधी रात्रैिः । माघमहः । माधी रात्रिः । नक्षत्रादिति किम् । चन्द्रम(स ? सा) यु(त ? क्का) रात्रिः ! काल इति किम् । पुष्येण युक्तश्चन्द्रमाः ॥ लुप् तदविशेपे ॥ ८ ॥ नक्षत्रेण युक्तः काल इति वर्तते । पूर्वेण विद्दितस्य प्रत्ययस्य लु(कू१यू) भवति । तस्य नक्षत्रयुक्तस्य कालस्य राञ्ज्यादिविशेषो न १. 'र' स. पाठ .